________________
(३.२७५ - २७६ )
खत्तियसेट्ठभाववण्णना
तथा इमं जातिं सोधेस्सामी "ति निग्गतो, तेनाह “ इदानि मे मनोरथं पूरेस्सामी' 'तिआदि । विज्जाबलेन राजानं तासेत्वा तस्स धीतुया लद्धकालतो पट्ठाय म्यायं जातिसोधिता भविस्सतीति तस्स अधिप्पायो । अम्बट्टं नाम विज्जन्ति सत्तानं सरीरे अब्भङ्गं ठपेतीति अम्बट्ठाति एवं लद्धनामं विज्जं, मन्तन्ति अत्थो । यतो अम्बट्टा एतस्मिं अत्थीति अम्बट्ठोति कहो इसि पञ्ञायित्थ, तंबंसजातताय अयं माणवो " अम्बट्टो "ति वोहरीयति ।
सेट्ठमन्ते वेदमन्तेति अधिप्पायो । मन्तानुभावेन रज्ञो बाहुक्खम्भमत्तं जातं तेन पनस्स बाहुक्खम्भेन राजा, “को जानाति, किं भविस्सती 'ति भीतो उस्सङ्की उत्रासो अहोसि, तेनाह " भयेन वेधमानो अट्ठासी " ति । सोत्थि भद्दन्तेति आदिवचनं अवोचुं । “अयं महानुभावो इसी 'ति मञ्ञमाना ।
२६९
उन्द्रियस्तीति विप्पकिरियिस्सति, तेनाह “भिज्जिस्सती 'ति । मन्ते परिवत्तितेति बाहुक्खम्भकमन्तस्स पटिप्परसम्भकविज्जासङ्घाते मन्ते “सरो ओतरतू" ति परिवत्तिते । एवरूपानहि मन्तानं एकंसेनेव पटिप्परसम्भकविज्जा होन्तियेव कुसुमारकविज्जानं । अत्तनो धीतु अपवादमोचनत्थं तस्स भुजिस्सकरणं । तस्सानुरूपे इस्सरिये ठपनत्थं उळारे च नं ठाने ठपेसि ।
यथा
तं
खत्तियसे भाववण्णना
२७५. समस्सासनत्थमाह करुणायन्तो न कुलीनभावदस्सनत्थं, तेनाह “अथ खो भगवा’”तिआदि । ब्राह्मणेसूति ब्राह्मणानं समीपे ततो ब्राह्मणेहि लद्धब्बं आसनादिं सन्धाय "ब्राह्मणानं अन्तरे "ति वृत्तं । केवलं सद्धाय कातब्बं सद्धं, परलोकगते सन्धाय न ततो किञ्चि अपत्थेन्तेन कातब्बन्ति अत्थो, तेनाह " मतके उद्दिस्स कतभत्ते 'ति । मङ्गलादिभत्तेति आदि-सद्देन उस्सवदेवताराधनादिं सङ्गण्हाति । यज्ञभत्तेति पापसमादिवसेन कतभत्ते । पाहुनकानन्ति अतिथीनं | खत्तियभावं अप्पत्तो उभतो सुजातताभावतो, तेनाह “ अपरिसुद्धोति अत्थोति ।
Jain Education International
२७६. इत्थिं करित्वाति एत्थ करणं किरियासामञ्ञविसयन्ति आह “इथिं परियेसित्वा'ति । ब्राह्मणक इत्थिं खत्तियकुमारस्स भरियाभूतं गहेत्वापि खत्तियाव सेट्ठा, हीना ब्राह्मणाति योजना । पुरिसेन वा पुरिसं करित्वाति एत्थापि एसेव नयो । पकरणेति
269
For Private & Personal Use Only
www.jainelibrary.org