________________
२६८
दीघनिकाये सीलक्खन्धवग्गटीका
(३.२६८-२७४)
नगरं मापेहीति साहारं नगरं मापेहीति अधिप्पायो ।
केसग्गहणन्ति केसवेणिबन्धनं । दुस्सग्गहणन्ति वत्थस्स निवासनाकारो ।
२६८. अत्तनो उपारम्भमोचनत्थायाति आचरियेन अम्बटेन च अत्तनो अत्तनो उपरि पापेतब्बउपवादस्स अपनयनत्थं । अस्मिं वचनेति “चत्तारोमे भो गोतम वण्णा"तिआदिना अत्तना वुत्ते, भोता च गोतमेन वुत्ते “जातिवादे'"ति इमस्मिं यथाधिकते वचने । तत्थ पन यस्मा वेदे वुत्तविधिनाव तेन पटिमन्तेतब्बं होति, तस्मा वुत्तं “वेदत्तयवचने"ति, "एतस्मिं वा दासिपुत्तवचने'ति च।
२७०. धम्मो नाम कारणं “धम्मपटिसम्भिदा"तिआदीसु (विभं० ७१८) विय, सह धम्मेनाति सहधम्मो, सहधम्मो एव सहधम्मिकोति आह "सहेतुको"ति ।
२७१. तस्मा तदा पटिञातत्ता। तासेत्वा पञ्हं विस्सज्जापेस्सामीति आगतो यथा तं सच्चकसमागमे । “भगवा चेव पस्सति अम्बट्ठो चा"ति एत्थ इतरेसं अदस्सने कारणं दस्सेतुं “यदि ही"तिआदि वुत्तं । आवाहेत्वाति मन्तबलेन आनेत्वा । तस्साति अम्बठ्ठस्स । वादसङ्घद्देति वाचासङ्घट्टे ।
२७२. ताणन्ति गवेसमानोति, “अयमेव समणो गोतमो इतो भयतो मम तायको"ति भगवन्तंयेव "ताण"न्ति परियेसन्तो उपगच्छन्तो । सेसपदद्वयेपि एसेव नयो । तायतीति यथाउपट्टितभयतो पालेति, तेनाह "रक्खती"ति, एतेन ताण-सद्दस्स कत्तुसाधनतमाह । यथुपट्ठितेन भयेन उपद्दुतो निलीयति एत्थाति लेणं, उपलयनं, एतेन लेण-सद्दस्स अधिकरणसाधनतमाह । “सरती"ति एतेन सरण-सद्दस्स कत्तुसाधनतमाह |
अम्बट्ठवंसकथावण्णना
२७४. गङ्गाय दक्खिणतोति गङ्गाय नदिया दक्खिणदिसाय । आवुधं न परिवत्ततीति सरं वासत्तिआदि वा परस्स उपरि खिपितुकामस्स हत्थं न परिवत्तति, हत्थे पन अपरिवत्तेन्ते कुतो आवुधपरिवत्तनन्ति आह “आवुधं न परिवत्तती"ति । सो किर "कथं नामाहं दिसाय दासिया कुच्छिम्हि निब्बत्तो''ति तं हीनं जाति जिगुच्छन्तो “हन्दाहं यथा
268
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org