________________
२४६
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२५०-२५०)
"सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो"ति एवं पवत्तो तत्थ रतनत्तये पसादो तप्पसादो, तदेव रतनत्तयं गरु एतस्साति तग्गरु तब्भावो तग्गरुता, तप्पसादो च तग्गरुता च तप्पसादतग्गरुता, ताहि तप्पसादतग्गरुताहि । विधूतदिट्ठिविचिकिच्छासम्मोहअस्सद्धियादिताय विहतकिलेसो। तदेव रतनत्तयं परायणं परागति ताणं लेणन्ति एवं पवत्तिया तप्परायणताकारप्पवत्तो चित्तुष्पादो सरणगमनं सरणं गच्छति एतेनाति । तंसमङ्गीति तेन यथावुत्तचित्तुप्पादेन समन्नागतो । एवं उपेतीति भजति सेवति पयिरुपासति, एवं वा जानाति बुज्झतीति एवमत्थो वेदितब्बो । एत्थ च पसाद-ग्गहणेन लोकियसरणगमनमाह । तहि पसादप्पधानं । गरुतागहणेन लोकुत्तरं । अरिया हि रतनत्तयं गुणाभिचताय पासाणच्छत्तं विय गरुं कत्वा पस्सन्ति । तस्मा तप्पसादेन विक्खम्भनवसेन विगतकिलेसो, तग्गरुताय समुच्छेदवसेनाति योजेतब्बं अगारवकरणहेतूनं समुच्छिन्दनतो । तप्परायणता पनेत्थ तग्गतिकताति ताय चतुबिधम्पि वक्खमानं सरणगमनं गहितन्ति दट्ठब्बं । अविसेसेन वा पसादगरुता जोतिताति पसादग्गहणेन अवेच्चप्पसादस्स इतरस्स च गहणं, तथा गरुतागहणेनाति उभयेनापि उभयं सरणगमनं योजेतब्बं ।
मग्गक्खणे इज्झतीति योजना। "निब्बानारम्मणं हुत्वा"ति एतेन अत्थतो चतुसच्चाधिगमो एव लोकुत्तरसरणगमनन्ति दस्सेति। तत्थ हि निब्बानधम्मे सच्छिकिरियाभिसमयवसेन, मग्गधम्मो भावनाभिसमयवसेन पटिविज्झियमानोयेव सरणगमनत्थं साधेति । बुद्धगुणा पन सावकगोचरभूता परिञाभिसमयवसेन, तथा अरियसङ्घगुणा, तेनाह "किच्चतो सकलेपि रतनत्तये इज्झती"ति । इज्झन्तञ्च सहेव इज्झति, न लोकियं विय पतिपाटिया असम्मोहपटिवेधेन पटिविद्धत्ताति अधिप्पायो । ये पन वदन्ति “न सरणगमनं निब्बानारम्मणं हुत्वा पवत्तति । मग्गस्स अधिगतत्ता पन अधिगतमेव होति एकच्चानं तेविज्जादीनं लोकियविज्जादयो विया"ति, तेसं लोकियमेव सरणगमनं सिया, न लोकुत्तरं, तञ्च अयुत्तं दुविधस्सापि इच्छितब्बत्ता ।
तन्ति लोकियं सरणगमनं । सद्धापटिलाभो “सम्मासम्बुद्धो भगवा"तिआदिना । सद्धामूलिकाति यथावुत्तसद्धापुब्बङ्गमा सम्मादिट्ठिति बुद्धसुबुद्धतं, धम्मसुधम्मतं, सङ्घसुप्पटिपत्तिञ्च लोकियावबोधवसेनेव सम्मा जायेन दस्सनतो।. "सद्धामूलिका सम्मादिट्ठी"ति एतेन सद्भूपनिस्सया यथावुत्तलक्खणा पञ्जा लोकियसरणगमनन्ति दस्सेति, तेनाह "दिविजुकम्मन्ति बुच्चती"ति । दिट्ठि एव अत्तनो पच्चयेहि उजु करीयतीति कत्वा दिट्ठि वा उजु करीयति एतेनाति दिद्विजुकम्म, तथा पवत्तो चित्तुप्पादो। एवञ्च कत्वा
246
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org