________________
(२.२५०-२५०)
सरणगमनकथावण्णना
समाधिसंवत्तनिकानि, तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरती "ति (दी० नि० ३.३२३; म० नि० १.४९२ ३.५४; अ० नि० २.६.११, परि० २७४) एवं वृत्तानं सीलानञ्च संहतभावेन, दिट्ठिसीलसामञ्जेनाति अत्थो । संहतोति घटितो, समेतोति अत्थो । अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहता एव । अट्ठ पुग्गलधम्मदसा तेति ते पुरिसयुगवसेन चत्तारोपि पुग्गलवसेन अट्ठेव अरियधम्मस्स पच्चक्खदस्साविताय धम्मदसा । तीणि वत्थूनि “सरण "न्ति गमनेन, तिक्खत्तुं गमनेन च तीणि सरणगमनानि । पटिवेदेसीति अत्तनो हृदयगतं वाचाय पवेदेसि ।
सरणगमनकथावण्णना
Jain Education International
सरणगमनस्स विसयप्पभेदफलसंकिलेसभेदानं विय कत्तु च विभावना तत्थ कोसल्लाय होतीति “सरणगमनेसु कोसल्लत्थं सरणं... पे०... वेदितब्बो "ति वुत्तं तेन विना सरणगमनस्सेव असम्भवतो । कस्मा पनेत्थ वोदानं न गहितं ननु वोदानविभावनापि तत्थ कोसल्लावहाति ? सच्चमेतं तं पन संकिलेसग्गहणेनेव अत्थतो दीपितं होतीति न गहितं । यानि हि ने संकिलेसकारणानि अञ्ञाणादीनि तेसं सब्बेन सब्बं अनुप्पन्नानं अनुष्पादनेन, उप्पन्नानञ्च पहानेन वोदानं होतीति । हिंसत्थस्स सर - सद्दस्स वसेनेतं पदं दट्ठब्बन्ति “हिंसतीति सरण "न्ति वत्वा तं पन हिंसनं केसं कथं कस्स वाति चोदनं सोधेन्तो “सरणगतान "न्तिआदिमाह । तत्थ भयन्ति वट्टभयं । सन्तासन्ति चित्तत्रासं तेनेव चेतसिकदुक्खस्स गहितत्ता । दुक्खन्ति कायिकदुक्खं । दुग्गतिपरिकिलेसन्ति दुग्गतिपरियापन्नं सब्बम्पि दुक्खं, तयिदं सब्बं परतो फलकथायं आविभविस्सति । एतन्ति “सरण "न्ति पदं ।
२४५
66
एवं अविसेसतो सरण - सद्दस्स अत्थं दस्सेत्वा इदानि विसेसतो दस्सेतुं 'अथ वा "तिआदि वृत्तं । हिते पवत्तनेनाति “ सम्पन्नसीला भिक्खवे विहरथा 'तिआदिना ( म० नि० १.६४, ६९) अत्थे नियोजनेन । अहिता च निवत्तनेनाति । “पाणातिपातस्स खो पापको विपाको, पापकं अभिसम्पराय "न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो निवत्तनेन । भयं हिंसतीति हिताहितेसु अप्पवत्तिपवत्तिहेतुकं ब्यसनं अप्पवत्तिकरणेन विनासेति । भवकन्तारा उत्तारणेन मग्गसङ्घातो धम्मो, इतरो अस्सासदानेन सत्तानं भयं हिंसतीति योजना । कारानन्ति दानवसेन पूजावसेन च उपनीतानं सक्कारानं । विपुलफलपटिलाभकरणेन सत्तानं भयं हिंसतीति योजना, अनुत्तरदक्खिणेय्यभावतोति अधिप्पायो । इमिनापि परियायेनाति इमिनापि विभजित्वा वृत्तेन कारणेन ।
245
For Private & Personal Use Only
www.jainelibrary.org