________________
१९०
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१५३-१५७)
१५३. पटिकिट्ठतरन्ति निहीनतरं । तन्तावुतानीति तन्ते पसारेत्वा वीतानि । “सीते सीतो"तिआदिना छहाकारेहि तस्स निहीनस्स निहीनतरतं दस्सेति ।
१५४. वच्चं कत्वापीति पि-सद्देन भोजनं भुञ्जित्वापि केनचि असुचिना मक्खितो पीति इममत्थं सम्पिण्डेति । वालिकथूपं कत्वाति वत्तवसेन वालिकाय थूपं कत्वा ।
संसारे
पलिबुद्धनकिच्चो
रागादिकिलेसो
१५६. पलिबुद्धनकिलेसोति खेत्तवत्थुपुत्तदारादिविसयो ।
कोमारभच्चजीवककथावण्णना
१५७. न यथाधिप्पायं वत्ततीति कत्वा वुत्तं "अनत्थो वत मे"ति। जीवकस्स तुण्हीभावो मम अधिप्पायस्स मद्दनसदिसो, तस्मा तं पुच्छित्वा कथापनेन मम अधिप्पायो पूरेतब्बोति अयमेत्थ रञो अज्झासयोति दस्सेन्तो "हथिम्हि नु खो पना"तिआदिमाह । किं तुण्हीति किं कारणा तुण्ही, किं तं कारणं, येन तुवं तुण्हीति. वुत्तं होति । तेनाह "केन कारणेन तुण्ही"ति ।
कामं सब्बापि तथागतस्स पटिपत्ति अन साधारणा अच्छरियअब्भुतरूपा च, तथापि गब्भोक्कन्तिअभिजातिअभिनिक्खमनअभिसम्बोधिधम्मचक्कप्पवत्तनयमकपाटिहारियदेवोरोहणानि सदेवके लोके अतिविय सुपाकटानि, न सक्का केनचि पटिबाहितुन्ति तानियेवेत्थ उद्धटानि । इत्थम्भूताख्यानत्थेति इत्थं एवं पकारो भूतो जातोति एवं कथनत्थे । उपयोगवचनन्ति । “अब्भुग्गतो"ति एत्थ अभीति उपसग्गो इत्थम्भूताख्यानत्थजोतको, तेन योगतो "तं खो पन भगवन्त"न्ति इदं सामिअत्थे उपयोगवचनं, तेनाह "तस्स खो पन भगवतोति अत्थो"ति | कल्याणगुणसमन्नागतोति कल्याणेहि गुणेहि युत्तो, तं निस्सितो तब्बिसयतायाति अधिप्पायो । सेडोति एत्थापि एसेव नयो। कित्तेतब्बतो कित्ति, सा एव सद्दनीयतो सद्दोति आह "कित्तिसदोति कित्तियेवा"ति । अभित्थवनवसेन पवत्तो सद्दो थुतिघोसो। अनञ्जसाधारणगुणे आरब्भ पवत्तत्ता सदेवकं लोकं अज्झोत्थरित्वा अभिभवित्वा उग्गतो।
सो भगवाति यो सो समतिं सपारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं
190
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org