________________
(२.१५२ - १५२)
राजामच्चकथावण्णना
मक्खलिपदनिब्बचनेपि । उपसङ्कमन्तीति उपगता । तदेव पब्बज्जं अग्गहेसीति तदेव नग्गरूपं पब्बज्जं कत्वा गहि |
पब्बजितसमूहसङ्घातो सङ्घोत पब्बजितसमूहतामत्तेन सङ्घ, न निय्यानिकदिट्ठिसुविसुद्धसीलसामञ्ञवसेन संहतत्ताति अधिप्पायो । अस्स अत्थीति अस्स सत्थुपटिञ्ञस्स परिवारभूतो अत्थि । स्वेवाति पब्बजितसमूहसङ्घातोव । केचि पन " पब्बजितसमूहवसेन सङ्घी, गहट्ठसमूहवसेन गणी "ति वदन्ति, तं तेसं मतिमत्तं गणे एव लोके सङ्घ- सद्दस्स निरूळहत्ता । आचारसिक्खापनवसेनाति अचेलक वतचरियादिआचारसिक्खापनवसेन । पाकटोति सङ्घीआदिभावेन पकासितो । “अप्पिच्छो "ति वत्वा तत्थ लब्भमानं अप्पिच्छत्तं दस्सेतुं “अपिच्छताय वत्थम्पि न निवासेती "ति वृत्तं । न हि तस्मिं सासनिके विय सन्तगुणनिगूहणलक्खणा अप्पिच्छता लब्भतीति । यसोति कित्तिसद्दो । “तरन्ति एतेन संसारोघ "न्ति एवं सम्मतत्ता तित्थं वुच्चति द्धीत आह “तित्थकरोति लद्धिकरो”ति । साधुसम्मतोति " साधू' ति सम्मतो, न साधूहि सम्मतोति आह "अयं साधू" तिआदि । “ इमानि मे वतसमादानानि एत्तकं कालं सुचिणानीति पब्बजिततो पट्ठाय अतिक्कन्ता बहू रत्तियो जानातीति रत्तञ्जू । ता पनस्स रत्तियो चिरकालभूताि कत्वा चिरं पब्बजितस्स अस्साति चिरपब्बजितो । तत्थ चिरपब्बजिततागहणेन बुद्धिसीलतं दस्सेति, रत्तञ्जुतागहणेन तत्थ सम्पजानतं । अद्धानन्ति दीघकालं । कित्तको पन सोति आह " द्वे तयो राजपरिवट्टे "ति, द्विन्नं तिण्णं राजूनं रज्जं अनुसासनपटिपाटियोति अत्थो । "अद्धगतो ि वत्वा कतं वयोगहणं ओसानवयापेक्खन्ति आह "पच्छिमवयं अनुप्पत्तोति । उभयन्ति “अद्धगतो, वयोअनुप्पत्तो 'ति पदद्वयं ।
Jain Education International
१८९
पुब्बे पितरा सद्धिं सत्थु सन्तिकं गन्त्वा देसनाय सुतपुब्बतं सन्धायाह "झानाभिञादि... पे०... सोतुकामो "ति । दस्सनेनाति न दस्सनमत्तं, दिस्वा पन तेन सद्धिं आलापसल्लापं कत्वा ततो अकिरियवादं सुत्वा ते अनत्तमनो अहोसि । गुणकथायात अभूतगुणकथाय । तेनाह “सुठुतरं अनत्तमनो हुत्वा "ति । यदि अनत्तमनो, कस्मा तुम्ही अहोसीति आह “अनत्तमनो समानोपी" तिआदि ।
१५२. गोसालायाति एवं नामके गामे । वस्सानकाले गुन्नं तिट्ठनसालाति एके ।
189
For Private & Personal Use Only
www.jainelibrary.org