________________
(१.१४९-१४९)
चतुब्यूहहारवण्णना
१७३
८) पाळिया संसन्दति । गम्भीरतादिविसेसयुत्तधम्मपटिवेधेन हि ञाणस्स गम्भीरादिभावो विज्ञायतीति ।
“सन्ति भिक्खवे एके समणब्राह्मणा''तिआदि “सन्ति भिक्खवे एके समणब्राह्मणा पुब्बन्तकप्पिका...पे०... अभिवदन्ति, सस्सतो अत्ता च लोको च, इदमेव सच्चं, मोघमञन्ति इत्थेके अभिवदन्ति, असस्सतो, सस्सतो च असस्सतो च, नेव सस्सतो च नासस्सतो च, अन्तवा, अनन्तवा, अन्तवा च अनन्तवा च, नेवन्तवा नानन्तवा च अत्ता च लोको च इदमेव सच्चं, मोघमञ्जन्ति इत्थेके अभिवदन्ती"तिआदिकाहि (म० नि० ३.२७) देसनाहि संसन्दति ।
“सन्ति भिक्खवे एके समणब्राह्मणा अपरन्तकप्पिका'"तिआदि “सन्ति भिक्खवे एके समणब्राह्मणा अपरन्तकप्पिका...पे०... अभिवदन्ति, सञी अत्ता होति अरोगो परं मरणा। इत्थेके अभिवदन्ति असञी, नेवसञीनासञी च अत्ता होति अरोगो परं मरणा । इत्थेके अभिवदन्ति सतो वा पन सत्तस्स उच्छेदं विनासं विभवं पञपेन्ति, दिट्ठधम्मनिब्बानं वा पनेके अभिवदन्ती''तिआदिकाहि (म० नि० ३.२१) देसनाहि संसन्दति । “वेदनानं...पे०... तथागतो"ति "तयिदं सङ्खतं ओळारिकं, अत्थि खो पन सङ्घारानं निरोधो, अत्थेतन्ति इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो"तिआदिकाहि (म० नि० ३.२८) देसनाहि संसन्दति ।
"तदपि तेसं...पे०... विप्फन्दितमेवाति इदं “तेसं भवतं अञ्जत्रेव छन्दाय अञत्र रुचिया अझत्र अनुस्सवा अत्र आकारपरिवितक्का अञत्र दिट्ठिनिज्झानक्खन्तिया पच्चत्तंयेव जाणं भविस्सति परिसुद्धं परियोदातन्ति नेतं ठानं विज्जति । पच्चत्तं खो पन भिक्खवे आणे असति परिसुद्धे परियोदाते यदपि ते भोन्तो समणब्राह्मणा तत्थ ञाणभागमत्तमेव परियोदापेन्ति, तदपि तेसं भवतं समणब्राह्मणानं उपादानमक्खायती''तिआदिकाहि (म० नि० ३.२९) देसनाहि संसन्दति ।
"तदपि फस्सपच्चया"ति इदञ्च "चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविज्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादान'"न्ति, (सं० नि० १.२.४४) “छन्दमूलका इमे आवुसो धम्मा
173
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org