________________
१७२
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१४९-१४९)
निद्देससन्धि, या अट्ठकथायं पुच्छानुसन्धिअज्झासयानुसन्धियथानुसन्धिवसेन तिविधा विभत्ता, ता पनेता तिस्सोपि सन्धियो अट्ठकथायं विचारिता एव । सुत्तसन्धि च पठमं निक्खेपवसेन अम्हेहि पुब्बे दस्सितायेव । एकिस्सा देसनाय देसनान्तरेन सद्धिं संसन्दनं देसनासन्धि, सा एवं वेदितब्बा - "ममं वा भिक्खवे...पे०... न चेतसो अनभिरद्धि करणीया'ति अयं देसना “उभतोदण्डकेन चेपि भिक्खवे ककचेन चोरा ओचरका अङ्गमङ्गानि ओक्कन्तेय्यु, तत्रपि यो मनो पदूसेय्य, न मे सो तेन सासनकरो"ति (म० नि० १.२३२) इमाय देसनाय सद्धिं संसन्दति । “तुम्हं येवस्स तेन अन्तरायो''ति “कम्मस्सका माणव सत्ता...पे०... दायादा भविस्सन्तीति (अ० नि० ३.१०.२१६) इमाय देसनाय संसन्दति । “अपि तुम्हे...पे०... आजानेय्याथा'"ति “कुद्धो अत्थं...पे०... सहते नर"न्ति (अ० नि० २.७.६४; महानि० ५, १५६, १९५) इमाय देसनाय संसन्दति ।
"ममं वा भिक्खवे परे वण्णं...पे०... न चेतसो उब्बिल्लावितत्तं करणीय"न्ति "धम्मापि वो भिक्खवे पहातब्बा, पगेव अधम्मा (म० नि० १.२४०)। कुल्लूपमं वो भिक्खवे धम्म देसेस्सामि, नित्थरणत्थाय, नो गहणत्थाया"ति (म० नि० १.२४०) इमाय देसनाय संसन्दति । "तत्र चे तुम्हेहि...पे०... उब्बिलाविता, तुम्हं येवस्स तेन अन्तरायो"ति “लुद्धोअत्थं...पे०... सहते नर"न्ति (इतिवु० ८८; महानि० ५.१५६, १९५; चूळनि० १२८) “कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता'ति (उदा० ६४; नेत्ति० २७, ९०; पेटको० १४) इमाहि देसनाहि संसन्दति ।
“अप्पमत्तकं...पे०... सीलमत्तक"न्ति “पठमं झानं उपसम्पज्ज विहरति । अयं खो ब्राह्मण यो पुरिमेहि यजेहि अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा''तिआदिकाय (दी० नि० १.३५३) देसनाय संसन्दति, पठमज्झानस्स सीलतो महप्फलमहानिसंसतरभाववचनेन झानतो सीलस्स अप्पभावदीपनतो ।
“पाणातिपातं पहाया"तिआदि “समणो खलु भो गोतमो सीलवा...पे०... कुसलसीलेन समन्नागतो"तिआदिकाहि (दी० नि० १.३०४) देसनाहि संसन्दति ।
“अ व धम्मा गम्भीरा''तिआदि “अधिगतो खो म्यायं धम्मो गम्भीरो"तिआदि (दी० नि० २.६७; म० नि० १.२८१; २.३३७; सं० नि० १.१.१७२; महाव० ७,
172
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org