________________
१७०
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१४९-१४९)
पञपेन्तानं, तदनुच्छविकं वा वेदनं वेदयन्तानं फस्सो हेतूति युज्जति विसयिन्द्रियविज्ञाणसङ्गतिया विना तदभावतो। छफस्सायतननिमित्तवट्टस्स अनुपच्छेदोति युज्जति तत्थ अविज्जातण्हानं अप्पहीनत्ता । छन्नं फस्सायतनानं समुदयादिपजानना सब्बदिट्ठिगतिकसझं अतिच्च तिकृतीति युज्जति चतुसच्चपटिवेधभावतो। इमाहेव द्वासट्ठिया दिट्ठीहि सब्बदिट्ठिगतानं अन्तोजालीकतभावोति युज्जति अकिरियवादादीनं इस्सरवादादीनञ्च तदन्तोगधत्ता । तथा चेव संवण्णितं । उच्छिन्नभवनेत्तिको तथागतस्स कायोति युज्जति, यस्मा भगवा अभिनीहारसम्पत्तिया चतूसु सतिपट्टानेसु पतिहितचित्तो सत्तबोज्झङ्गेयेव यथाभूतं भावेसि । कायस्स भेदा परिनिब्बुतं न दक्खन्तीति युज्जति अनुपादिसेसनिब्बानप्पत्तियं रूपादीसु कस्सचिपि अनवसेसतोति अयं युत्तिहारो।
पदट्ठानहारवण्णना
अवण्णारहअवण्णानुरूपसम्पत्तानादेय्यवचनतादिविपत्तीनं पदहानं । वण्णारहवण्णानुरूपसम्पत्तसद्धेय्यवचनतादिसम्पत्तीनं पदट्ठानं । तथा आघातादयो निरयादिदुक्खस्स पदट्टानं । आघातादीनं अकरणं सग्गसम्पत्तिआदिसब्बसम्पत्तीनं पदट्टानं । पाणातिपातादीहि पटिविरति अरियस्स सीलक्खन्धस्स पदट्टानं । अरियो सीलक्खन्धो अरियस्स समाधिक्खन्धस्स पदट्टानं । अरियो समाधिक्खन्धो अरियस्स पाक्खन्धस्स पदट्टानं । गम्भीरतादिविसेसयुत्तं भगवतो पटिवेधप्पकारञाणं देसनाञाणस्स पदट्टानं । देसनाजाणं विनेय्यानं सकलवट्टदुक्खनिस्सरणस्स पदट्टानं । सब्बापि दिट्टि दिलृपादान्ति सा यथारहं नवविधस्सापि भवस्स पदट्ठानं । भवो जातिया, जाति जरामरणस्स, सोकादीनञ्च पदट्टानं । वेदनानं समुदयादियथाभूतवेदनं चतुन्नं अरियसच्चानं अनुबोधपटिवेधो। तत्थ अनुबोधो पटिवेधस्स पदट्टानं, पटिवेधो चतुब्बिधस्स सामञफलस्स पदट्ठानं । “अजानतं अपस्सत"न्ति अविज्जागहणं, तत्थ अविज्जा सङ्कारानं पदठ्ठान्ति याव वेदना तण्हाय पदट्ठान्ति नेतब्बं | “तण्हागतानं परितस्सितविप्फन्दितन्ति एत्थ तण्हा उपादानस्स पदट्ठानं । “तदपि फस्सपच्चया'"ति एत्थ सस्सतादिपञापनं परेसं मिच्छाभिनिवेसस्स पदट्ठान, मिच्छाभिनिवेसो सद्धम्मस्सवनसप्पुरिसूपस्सययोनिसोमनसिकारधम्मानुधम्मपटिपत्तीहि विमुखताय, असद्धम्मस्सवनादीनञ्च पदट्ठानं, “अञत्र फस्सा''तिआदीसु फस्सो वेदनाय पदट्टानं, छ फस्सायतनानि फस्सस्स, सकलवट्टदुक्खस्स च पदट्ठानं, छन्नं फस्सायतनानं समुदयादियथाभूतप्पजाननं निब्बिदाय पदट्ठानं, निबिदा विरागस्साति याव अनुपादापरिनिब्बानं नेतब्बं । भगवतो भवनेत्तिसमुच्छेदो सब्बञ्जताय पदट्ठानं । तथा अनुपादापरिनिब्बानस्साति अयं पदट्ठानहारो।
170
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org