________________
(१.१४९-१४९)
विचयहारवण्णना
विचयहारवण्णना
कप्पनाभावेपि वोहारवसेन, अनुवादवसेन च “मम''न्ति वुत्तं, नियमाभावतो विकप्पनत्थं वाग्गहणं कतं, गुणसमङ्गिताय, अभिमुखीकरणाय च "भिक्खवे"ति आमन्तनं । अञभावतो, पटिविरुद्धभावतो च "परे"ति वुत्तं. वण्णपटिपक्खतो, अवण्णनीयतो च "अवण्णन्ति वुत्तं । ब्यत्तिवसेन, वित्थारवसेन च “भासेय्यु"न्ति वुत्तं, धारणभावतो, अधम्मपटिपक्खतो च “धम्मस्सा'ति वुत्तं, दिट्ठिसीलेहि संहतभावतो, किलेसानं सङ्घातकरणतो च “सङ्घस्सा"ति वुत्तं । वृत्तपटिनिद्देसतो, वचनुपन्यासनतो च “तत्रा''ति वुत्तं, सम्मुखभावतो, पुथुभावतो च “तुम्हेही''ति वुत्तं । चित्तस्स हननतो, आरम्मणाभिघाततो च “आघातोति वुत्तं, आरम्मणे सङ्कोचवुत्तिया, अतुट्ठाकारताय च “अप्पच्चयो"ति वुत्तं, आरम्मणचिन्तनतो, निस्सयतो च “चेतसो"ति वुत्तं, अत्थासाधनतो, अनु अनु "अनत्थसाधनतो" च “अनभिरद्धी''ति वुत्तं, कारणानरहत्ता, सत्थुसासने ठितेहि कातुं असक्कुणेय्यत्ता च "न करणीया'ति वुत्तन्ति । इमिना नयेन सब्बपदेसु विनिच्छयो कातब्बो | इति अनुपदविचयतो विचयो हारो अतिवित्थारभयेन, सक्का च अट्ठकथं तस्सा लीनत्थवण्णनञ्च अनुगन्त्वा अयमत्थो विञ्जना विभावेतुन्ति न वित्थारयिम्ह ।
युत्तिहारवण्णना
सब्बेन सब्बं आघातादीनं अकरणं तादिभावाय संवत्ततीति युज्जति इट्ठानिढेसु समप्पवत्तिसब्भावतो । यस्मिं सन्ताने आघातादयो उप्पन्ना, तन्निमित्तको अन्तरायो तस्सेव सम्पत्तिविबन्धाय संवत्ततीति युज्जति । कस्मा ? सन्तानन्तरेसु असङ्कमनतो। चित्तं अभिभवित्वा उप्पन्ना आघातादयो सुभासितादिसल्लक्खणेपि असमत्थताय संवत्तन्तीति युज्जति सकोधलोभानं अन्धतमसब्भावतो । पाणातिपातादिदुस्सील्यतो वेरमणि सब्बसत्तानं पामोज्जपासंसभावाय संवत्ततीति युज्जति | सीलसम्पत्तिया हि महतो कित्तिसद्दस्स अब्भुग्गमो होतीति । गम्भीरतादिविसेसयुत्तेन गुणेन तथागतस्स वण्णना एकदेसभूतापि सकलसब्ब गुणग्गहणाय संवत्ततीति युज्जति अनञसाधारणत्ता। तज्जाअयोनिसोमनसिकारपरिक्खतानि अधिगमतक्कनानि सस्सतवादादिअभिनिवेसाय संवत्तन्तीति युज्जति कप्पनाजालस्स असमुग्घाटितत्ता । वेदनादीनवानवबोधेन वेदनाय तण्हा पवढतीति युज्जति अस्सादानुपस्सनासब्भावतो। सति च वेदयितरागे तत्थ अत्तत्तनियगाहो, सस्सतादिगाहो च विपरिफन्दतीति युज्जति कारणस्स सन्निहितत्ता। तण्हापच्चया हि उपादानं सस्सतादिवादे
169
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org