________________
(१.१०१-२-३-१०१-२-३)
दिट्ठधम्मनिब्बानवादवण्णना
वुच्चति, सो च "पुब्बन्तापरन्तकप्पिका वा पुब्बन्तापरन्तानुदिट्ठिनो" ति वदन्तेन पुब्बन्तापरन्तेहि विसुं कत्वा वुत्तोयेवाति दट्टब्बो । अट्ठकथायम्पि "सब्बेपि ते अपरन्तकप्पिके पुब्बन्तापरन्तकप्पिकेति एतेन सामञ्ञनिद्देसेन, एकसेसेन वा सङ्गहिताति दट्ठब्बं, अञ्ञथा सङ्कङ्कित्वा वृत्तवचनस्स अनत्थकता आपज्जेय्याति । के पन ते पुब्बन्तापरन्तकप्पिका ये अन्तानन्तिका हुत्वा दिट्ठधम्मनिब्बानवादाति एवं पकारा वेदितब्बा ।
एत्थ च "सब्बे ते इमेहेव द्वासट्टिया वत्थूहि, एतेसं वा अञ्ञतरेन, नत्थि इतो बहिद्धा" ति वचनतो, पुब्बन्तकप्पिकादित्तयविनिमुत्तस्स च कस्सचि दिट्ठिगतिकस्स अभावतो यानि तानि सामञ्ञफलादि (दी० नि० १.१६६) सुत्तन्तरेसु वुत्तप्पकारानि अकिरिया - हेतुकनत्थिकवादादीनि यानि च इस्सरपजापतिपुरिसकालसभावनियतियदिच्छावादादिप्पभेदानि दिट्टिगतानि (विसुद्धि० टी० २.५६३; विभं० अनुटी० १८९ पस्सितब्बं) बहिद्धापि दिस्समानानि, तेसं एत्थेव सङ्गहो, अन्तोगधता च वेदितब्बा । कथं ? अकिरियवादो ताव "वञ्झो कूटट्ठो "तिआदिना किरियाभावदीपनतो सस्सतवादे अन्तोगधो, तथा “सत्तिमे काया 'तिआदि (दी० नि० १.१७४) नयप्पवत्तो पकुधवादो, “नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया ''तिआदि (दी० नि० १.१६८) वचनतो अहेतुकवादो अधिच्चसमुप्पन्निकवादे अन्तोगधो । “नत्थि परो लोको तिआदि ( दी० नि० १.१७१) वचनतो नत्थिकवादो उच्छेदवादे अन्तोगधो । तथा हि तत्थ " कायस्स भेदा उच्छिज्जती 'ति आदि ( दी० नि० १.८६) वुत्तं । पठमेन आदि सद्देन निगण्ठवादादयो सङ्ग्रहिता ।
Jain Education International
१५७
यदिपि पाळियं नाटपुत्तवाद ( दी० नि० १.१७८) भावेन चातुयामसंवरो आगतो, तथापि सत्तवता तिक्कमेन विक्खेपवादिताय नाटपुत्तवादोपि सञ्चयवादो विय अमराविक्खेपवादेसु अन्तोगधो । “तं जीवं तं सरीरं, अञ्ञ जीवं अञ्ञ सरीर "न्ति ( दी० नि० १.३७७; म० नि० २.१२२; सं० नि० १.२.३५) एवं पकारा वादा "रूपी अत्ता होति अरोगो परं मरणा 'तिआदिवादेसु सङ्ग्रहं गच्छन्ति, "होति तथागतो परं मरणा, "अत्थि सत्ता ओपपातिका ति एवं पकारा सस्सतवादे । “न होति तथागतो परं मरणा, नत्थि सत्ता ओपपातिका "ति एवं पकारा उच्छेदवादेन सङ्गहिता । " होति च न होति च तथागतो परं मरणा, अत्थि च नत्थि च सत्ता ओपपातिका "ति एवं पकारा एकच्चसस्सतवादे अन्तोगधा । “नेव होति न न होति तथागतो परं मरणा, नेवत्थि न
157
For Private & Personal Use Only
www.jainelibrary.org