________________
१५६
दीघनिकाये सीलक्खन्धवग्गटीका
वितक्कविचारानं तंसहितं झानं सउब्बिलनं विय होतीति वुत्तं “ सकण्डकं विय खायती 'ति ।
९७. याय उब्बिलापनपीतिया उप्पन्नाय चित्तं " उब्बिलावित "न्ति वुच्चति, सा पीति उब्बिलावितत्तं यस्मा पन चित्तस्स उब्बिलभावो तस्सा पीतिया सति होति, नासति, तस्मा सा “उब्बिलभावकारण "न्ति वृत्ता ।
(१.९७-१०१-२-३)
९८. आभोगोति वा चित्तस्स आभुग्गभावो, आरम्मणे ओणतभावोति अत्थो । सुखेन हि चित्तं आरम्मणे अभिनतं होति, न दुक्खेन विय अपनतं, नापि अदुक्खमसुखेन विय अनभिनतं अनपनतञ्च । तत्थ “खुप्पिपासादिअभिभूतस्स विय मनुञ्ञभोजनादीसु कामेहि विवेचियमानस्सुपादारम्मणपत्थना विसेसतो अभिवडति, उकारस्स पन कामरसस्स यावदत्थं तित्तस्स मनुञ्ञरसभोजनं भुत्ताविनो विय सुहितस्स भोक्तुकामता कामेसु पातब्यता न होति, विसयस्सा गिद्धताय विसयेहि दुम्मोचियेहिपि जलूका वि सयमेव मुञ्चती”ति च अयोनिसो उम्मुज्जित्वा कामगुणसन्तप्पितताय संसारदुक्खवूपसमं ब्याकासि पठमवादी । कामादीनं आदीनवदस्सिताय, पठमादिज्झानसुखस सन्तभावदस्सिताय च पठमादिज्झानसुखतित्तिया संसारदुक्खुपच्छेदं कं दुतियादिवादिनो, इधापि उच्छेदवादे वृत्तप्पकारो विचारो यथासम्भवं आनेत्वा वत्तब्बो । अयं पनेत्थ विसेसो- एकस्मिञ्हि अत्तभावे पञ्च वादा लब्भन्ति । तेनेव हि पाळियं “अञ्ञो अत्ता”ति अञ्ञग्गहणं न कतं । कथं पनेत्थ अच्चन्तनिब्बानपञ्ञापकस्स अत्तनो दिट्ठधम्मनिब्बानवादस्स सस्तदिट्ठिया सङ्ग्रहो, न पन उच्छेददिट्टियाति ? तंतंसुखविसेससमङ्गितापटिलद्धेन बन्धविमोक्खेन सुद्धस्स अत्तनो सकरूपे अवट्ठानदीपनतो ।
सेसाति सेसा पञ्चपञ्ञास दिट्ठियो । तासु अन्तानन्तिकवादादीनं सस्सतदिट्टिभावो तत्थ तत्थ पकासितोयेव ।
Jain Education International
१०१-२-३. किं पन कारणं पुब्बन्तापरन्ता एव दिट्ठाभिनिवेसस्स विसयभावेन दस्सिता, न पन तदुभयमेकज्झन्ति ? असम्भवतो । न हि पुब्बन्तापरन्तेसु विय तदुभयविनिमुत्ते मज्झन्ते दिट्ठिकप्पना सम्भवति इत्तरकालत्ता, अथ पन पप्पन्नव तदुभयवेमज्झं, एवं सति दिट्ठिकप्पनक्खमो तस्स उभयसभावो पुब्बन्तापरन्तेसुयेव अन्तोगधोति कथमदस्सितं । अथ वा पुब्बन्तापरन्तवन्तताय “पुब्बन्तापरन्तो 'ति मज्झन्तो
156
For Private & Personal Use Only
www.jainelibrary.org