________________
१५०
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७४-७६-७७)
अपरन्तकप्पिकवादवण्णना ___७४. “अपरन्ते आणं, अपरन्तानुदिछिनो"तिआदीसु विय अपर-सद्दो इध अनागतकालवाचकोति आह “अनागतकोट्टाससङ्घात"न्ति । अपरन्तं कप्पेत्वातिआदीसु "पुब्बन्तं कप्पेत्वा''तिआदीसु वुत्तनयेन अत्थो वेदितब्बो । विसेसमत्तमेव वक्खाम ।
सञ्जीवादवण्णना ७५. उद्धमाघातनाति पवत्तो वादो उद्धमाघातनो, सो एतेसं अत्थीति उद्धमाघातनिका। यस्मा पन ते दिविगतिका "उद्धं मरणा अत्ता निधिबकारो''ति वदन्ति, तस्मा "उद्धमाघातना अत्तानं वदन्तीति उद्धमाघातनिका"ति वुत्तं । सञ्जीवादो एतेसं अत्थीति सञ्जीवादा “बुद्धं अस्स अत्थीति बुद्धो"ति यथा । अथ वा सञ्जीति पवत्तो वादो सञी सहचरणनयेन, सञी वादो एतेसन्ति सञ्जीवादा।
__ ७६-७७. रूपी अत्ताति एत्थ ननु रूपविनिमुत्तेन अत्तना भवितब् सञ्जाय विय रूपस्सपि अत्तनियत्ता । न हि “सञ्जी अत्ता"ति एत्थ सञ्जा अत्ता । तेनेव हि "तत्थ पवत्तसञञ्चस्स सज्ञाति गहेत्वा"ति वुत्तं । एवं सति कस्मा कसिणरूपं “अत्ता"ति गहेत्वा वुत्तन्ति ? न खो पनेतं एवं दट्ठब्बं “रूपं अस्स अत्थीति रूपी"ति, अथ खो "रुप्पनसीलो रूपी"ति। रुप्पनञ्चेत्थ रूपसरिक्खताय कसिणरूपस्स वड़ितावडितकालवसेन विसेसापत्ति, सा च “नत्थी'ति न सक्का वत्तुं परित्तविपुलतादिविसेससब्भावतो । यदि एवं इमस्स वादस्स सस्सतदिट्रिसङ्गहो न यज्जतीति ? नो न यज्जति कायभेदतो उन्हें अत्तनो निब्बिकारताय तेन अधिप्पेतत्ता । तथा हि वत्तं "अरोगो परं मरणा"ति । अथ वा "रूपं अस्स अत्थीति रूपी"ति वुच्चमानेपि न दोसो। कप्पनासिद्धेनपि हि भेदेन अभेदस्सापि निद्देसदस्सनतो. यथा "सिलापत्तकस्स सरीर''न्ति । रुप्पनं वा रूपसभावो रूपं, तं एतस्स अस्थीति रूपी, अत्ता "रूपिनो धम्मा"तिआदीस (ध० स० दकमातिका ११) विय। एवञ्च कत्वा रूपसभावत्ता अत्तनो "रूपी अत्ता"ति वचनं जायागतमेवाति "कसिणरूपं 'अत्ता'ति गहेत्वा"ति वुत्तं । नियतवादिताय कम्मफलपटिक्खेपतो नत्थि आजीवकेसु झानसमापत्तिलाभोति आह “आजीवकादयो विय तक्कमत्तेनेव वा रूपी अत्ता"ति । तथा हि कण्हाभिजातिआदीसु छळाभिजातीसु अञतरं अत्तानं एकच्चे आजीवका पटिजानन्ति । नत्थि एतस्स रोगो भङ्गोति अरोगोति अरोग-सदस्स
150
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org