________________
(१.६८-७३-६८-७३)
अधिच्चसमुप्पन्नवादवण्णना
१४९
आपन्नाय असञ्जूपपत्तिया वसेन लाभीअधिच्चसमुप्पन्निकवादो नयदस्सनवसेन एकोव दस्सितोति दट्ठब्बं । अथ वा सस्सतदिविसङ्गहतो अधिच्चसमुप्पन्निकवादस्स सस्सतवादे आगतो सब्बो देसनानयो यथासम्भवं अधिच्चसमुप्पन्निकवादेपि गहेतब्बोति इमस्स विसेसस्स दस्सनत्थं भगवता लाभीअधिच्चसमुप्पन्निकवादो अविभजित्वा देसितो। अवस्सञ्च सस्सतदिह्रिसङ्गहो अधिच्चसमुप्पन्निकवादस्स इच्छितब्बो संकिलेसपक्खे सत्तानं अज्झासयस्स दुविधत्ता। तथा हि वुत्तं अट्ठकथायं “सस्सतुच्छेददिट्टि चा"ति । तथा च वक्खति “यासं सत्तेव उच्छेददिट्ठियो, सेसा सस्सतदिट्ठियो"ति (दी० नि० अट्ट० १.९७-९८)।
ननु च अधिच्चसमुप्पन्निकवादस्स सस्सतदिह्रिसङ्गहो न युत्तो। “अहहि पुब्बे नाहोसि"न्तिआदिवसेन पवत्तनतो, अपुब्बसत्तपातुभावग्गाहत्ता, अत्तनो लोकस्स च सदाभावगाहिनी च सस्सतदिट्टि "अत्थित्वेव सस्सतिसम"न्ति पवत्तनतो ? नो न युत्तो अनागते कोटिअदस्सनतो। यदिपि हि अयं वादो “सोम्हि एतरहि अहुत्वा सन्तताय परिणतो"ति (दी० नि० १.६८) अत्तनो लोकस्स च अतीतकोटिपरामसनवसेन पवत्तो, तथापि वत्तमानकालतो पट्टाय न तेसं कत्थचि अनागते परियन्तं पस्सति, विसेसेन च पच्चुप्पन्नानागतकालेसु परियन्तादस्सनपभावितो सस्सतवादो । यथाह “सस्सतिसमं तथेव ठस्सती"ति । यदि एवं इमस्स वादस्स, सस्सतवादादीनञ्च पुब्बन्तकप्पिकेसु सङ्गहो न युत्तो अनागतकालपरामसनवसेन पवत्तत्ताति ? न, समुदागमस्स अतीतकोट्ठासिकत्ता। तथा हि नेसं समुप्पत्ति अतीतंसपुब्बेनिवाससाणेहि, तप्पटिरूपकानुस्सवादिप्पभाविततक्कनेहि च सङ्गहिताति, तथा चेव संवण्णितं । अथ वा सब्बत्थ अप्पटिहतत्राणेन वादिवरेन धम्मस्सामिना निरवसेसतो अगतिञ्च गतिञ्च यथाभूतं सयं अभिजा सच्छिकत्वा पवेदिता एता दिट्ठियो, तस्मा यावतिका दिट्ठियो भगवता देसिता, यथा च देसिता, तथा तथाव सन्निट्ठानतो सम्पटिच्छितब्बा, न एत्थ युत्तिविचारणा कातब्बा बुद्धविसयत्ता । अचिन्तेय्यो हि बुद्धविसयोति ।
दुतियभाणवारवण्णना निहिता ।
149
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org