________________
८२
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
समिज्झतीति अभिनीहारतो याव महाबोधि अनोस्सज्जन्तेन सक्कच्चं निरन्तरं वीरियं सम्पादेतब् । सम्पज्जमाने च वीरिये खन्तिआदयो दानादयो च सब्बेपि बोधिसम्भारा तदधीनवुत्तिताय सम्पन्ना एव होन्तीति । खन्तिआदीसुपि इमिना नयेन पटिपत्ति वेदितब्बा ।
इति सत्तानं सुखूपकरणपरिच्चागेन बहुधा अनुग्गहकरणं दानेन पटिपत्ति, सीलेन तेसं जीवितसापतेय्यदाररक्खअभेदपियहितवचनाविहिंसादिकरणानि, नेक्खम्मेन नेसं आमिसपटिग्गहणधम्मदानादिना अनेकधा हितचरिया, पञाय तेसं हितकरणूपायकोसल्लं, वीरियेन तत्थ उस्साहारम्भअसंहीरानि, खन्तिया तदपराधसहनं, सच्चेन तेसं अवञ्चनतदुपकारकिरियासमादानाविसंवादनादि, अधिट्ठानेन तदुपकारकरणे अनत्थसम्पातेपि अचलनं, मेत्ताय तेसं हितसुखानुचिन्तनं, उपेक्खाय तेसं उपकारापकारेसु विकारानापत्तीति एवं अपरिमाणे सत्ते आरब्भ अनुकम्पितसब्बसत्तस्स बोधिसत्तस्स पुथुज्जनेहि असाधारणो अपरिमाणो पुञञाणसम्भारूपचयो एत्थ पटिपत्तीति वेदितब्बं । यो चेतासं पच्चयो वुत्तो, तस्स च सक्कच्चं सम्पादनं ।
को विभागोति दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समत्तिंस पारमियो। तत्थ कताभिनीहारस्स बोधिसत्तस्स परहितकरणाभिनिन्नआसयप्पयोगस्स कण्हधम्मवोकिण्णा सुक्कधम्मा पारमियो, तेहि अवोकिण्णा सुक्का धम्मा उपपारमियो, अकण्हा असुक्का परमत्थपारमियोति केचि | समुदागमनकालेसु पूरियमाना पारमियो, बोधिसत्तभूमियं पुण्णा उपपारमियो, बुद्धभूमियं सब्बाकारपरिपुण्णा परमत्थपारमियो । बोधिसत्तभूमियं वा परहितकरणतो पारमियो, अत्तहितकरणतो उपपारमियो, बुद्धभूमियं बलवेसारज्जसमधिगमेन उभयहितपरिपूरणतो परमत्थपारमियोति एवं आदिमज्झपरियोसानेसु पणिधानारम्भपरिनिट्ठानेसु तेसं विभागोति अपरे । दोसुपसमकरुणापकतिकानं भवसुखविमुत्तिसुखपरमसुखप्पत्तानं पुञ्जूपचयभेदतो तब्बिभागोति अझे ।।
___ लज्जासतिमानापस्सयानं लोकुत्तरधम्माधिपतीनं सीलसमाधिपजागरुकानं तारिततरिततारयितूनं अनुबुद्धपच्चेकबुद्धसम्मासम्बुद्धानं पारमी, उपपारमी, परमत्थपारमीति बोधित्तयप्पत्तितो यथावुत्तविभागोति केचि । चित्तपणिधितो याव वचीपणिधि, ताव पवत्ता सम्भारा पारमियो, वचीपणिधितो याव कायपणिधि, ताव पवत्ता उपपारमियो, कायपणिधितो पभुति परमत्थपारमियोति अपरे । अञ पन “परपुञानुमोदनवसेन पवत्ता सम्भारा पारमियो, परेसं कारापनवसेन पवत्ता उपपारमियो, सयं करणवसेन पवत्ता
82
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org