________________
(१.७-७)
चूळसीलवण्णना
समाहितो पन अत्तना यथानुभूतं विसेसाधिगमनिब्बत्तं पीतिपस्सद्धिसुखं सब्बसत्तेसु अधिमुच्चति, तथा महति संसारदुक्खे, तन्निमित्तभूते च किलेसाभिसङ्खारदुक्खे निमुग्गं सत्तनिकायं दिस्वा तत्थपि छेदनभेदनफालनपिसनग्गिसन्तापादिजनिता दुक्खा तिब्बा खरा कटुका वेदना निरन्तरं चिरकालं वेदियन्ते नारके, अचमचं कुज्झनसन्तापनविहेठनहिंसनपराधीनतादीहि दुक्खं अनुभवन्ते तिरच्छाने, जोतिमाला'कुलसरीरे उद्धबाहुविरवन्ते उक्कामुखे खुप्पिपासादीहि डरहमाने च वन्तखेळादिआहारे च महादुक्खं वेदयमाने पेते च परियेट्ठिमूलकं महन्तं अनयब्यसनं पापुणन्ते हत्थच्छेदादिकारणयोगेन दुब्बण्णदुद्दसिकदलिद्दतादिभावेन खुप्पिपासादियोगेन बलवन्तेहि अभिभवनीयतो, परेसं वहनतो, पराधीनतो च नारके पेते तिरच्छाने च अतिसयन्ते अपायदुक्खनिब्बिसेसं दुक्खं अनुभवन्ते मनुस्से च तथा विसयविसपरिभोगविक्खित्तचित्तताय रागादिपरियुट्ठानेन डरहमाने वायुवेगसमुट्ठितजालासमिद्धसुक्खकट्ठसन्निपाते अग्गिक्खन्धे विय अनुपसन्तपरिळाहवुत्तिके अनिहतपराधीने कामावचरदेवे च महता वायामेन विदूरमाकासं विगाहितसकुन्ता विय, बलवन्तेहि खित्तसरा विय च . “सतिपि चिरप्पवत्तियं अनच्चन्तिकताय पातपरियोसाना अनतिक्कन्तजातिजरामरणा एवा"ति रूपावचरारूपावचरदेवे च पस्सन्तेन मेत्ताय करुणाय च अनोधिसो सत्ता फरितब्बा। एवं कायेन वाचाय मनसा च बोधिसम्भारे निरन्तरं उपचिनन्तेन उस्साहो पवत्तेतब्बो ।
अपिच “अचिन्तेय्यापरिमितविपुलोळारविमलनिरुपमनिरुपक्किलेसगुणनिचयनिदानभूतस्स बुद्धभावस्स उस्सक्कित्वा सम्पहंसनयोग्यं वीरियं नाम अचिन्तेय्यानुभावमेव । यं न पचुरजना सोतुम्पि सक्कुणन्ति, पगेव पटिपज्जितुं। तथा हि तिविधा अभिनीहारचित्तुप्पत्ति, चतस्सो बुद्धभूमियो, चत्तारि सङ्गहवत्थूनि (दी० नि० ३.२१०, ३१३; अ० नि० १.४.३२), करुणोकासता, बुद्धधम्मेसु निज्झानक्खन्ति, सब्बधम्मसु निरुपलेपो, सब्बसत्तेसु पुत्तसञ्जा, संसारदुक्खेहि अपरिखेदो, सब्बदेय्यधम्मपरिच्चागो, तेन च निरतिमानता, अधिसीलसिक्खादिअधिट्ठानं, तत्थ च अचलता, कुसलकिरियासु पीतिपामोज्ज, विवेकनिन्नचित्तता, झानानुयोगो, अनवज्जसुतेन अतित्ति, यथासुतस्स धम्मस्स परेसं हितज्झासयेन देसना, सत्तानं आये निवेसनं, आरम्भदळ्हता, धीरवीरभावो, परापवादपरापकारेसु विकाराभावो, सच्चाधिट्टानं, समापत्तीसु वसीभावो, अभिज्ञासु बलप्पत्ति, लक्खणत्तयावबोधो, सतिपट्टानादीसु अभियोगेन लोकुत्तरमग्गसम्भारसम्भरणं, नवलोकुत्तरावक्कन्ती''ति एवमादिका सब्बा बोधिसम्भारपटिपत्ति वीरियानुभावेनेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org