________________
o
दीघनिकाये पाथिकवग्गट्ठकथा
_
seni seheringen
(473-**
(५.१४९-१४९)
दस्सनसमापत्तिदेसनावण्णना १४९. आतप्पमन्वायातिआदि ब्रह्मजाले वित्थारितमेव । अयं पनेत्थ सङ्केपो, आतप्पन्ति वीरियं । तदेव पदहितब्बतो पधानं। अनुयुजितब्बतो अनुयोगो। अप्पमादन्ति सतिअविप्पवासं । सम्मामनसिकारन्ति अनिच्चे अनिच्चन्तिआदिवसेन पवत्तं उपायमनसिकारं । चेतोसमाधिन्ति पठमज्झानसमाधिं । अयं पठमा दस्सनसमापत्तीति अयं द्वत्तिं साकारं पटिकूलतो मनसिकत्वा पटिकूलदस्सनवसेन उप्पादिता पठमज्झानसमापत्ति पठमा दस्सनसमापत्ति नाम, सचे पन तं झानं पादकं कत्वा सोतापन्नो होति, अयं निप्परियायेनेव पठमा दस्सनसमापत्ति ।
अतिक्कम्म चाति अतिक्कमित्वा च । छविमंसलोहितन्ति छविञ्च मंसञ्च लोहितञ्च | अढेि पच्चवेक्खतीति अट्ठि अट्ठीति पच्चवेक्खति । अट्ठि अट्ठीति पच्चवेक्खित्वा उप्पादिता अट्ठिआरम्मणा दिब्बचक्खुपादकज्झानसमापत्ति दुतिया दस्सनसमापत्ति नाम । सचे पन तं झानं पादकं कत्वा सकदागामिमग्गं निब्बत्तेति । अयं निप्परियायेन दुतिया दस्सनसमापत्ति । काळवल्लवासी सुमत्थेरो पन “याव ततियमग्गा वट्टती"ति आह ।
विज्ञाणसोतन्ति विज्ञाणमेव । उभयतो अब्बोच्छिन्नन्ति द्वीहिपि भागेहि अच्छिन्नं । इध लोके पतिद्वितञ्चाति छन्दरागवसेन इमस्मिञ्च लोके पतिद्वितं । दुतियपदेपि एसेव नयो । कम्मं वा कम्मतो उपगच्छन्तं इध लोके पतिट्टितं नाम । कम्मभवं आकड्डन्तं परलोके पतिहितं नाम । इमिना किं कथितं ? सेक्खपुथुज्जनानं चेतोपरियाणं कथितं । सेक्खपुथुज्जनानहि चेतोपरियजाणं ततिया दस्सनसमापत्ति नाम ।
इध लोके अप्पतिद्वितञ्चाति निच्छन्दरागत्ता इधलोके च अप्पतिट्टितं । दुतियपदेपि एसेव नयो । कम्मं वा कम्मतो न उपगच्छन्तं इध लोके अप्पतिट्टितं नाम । कम्मभवं अनाकड्डन्तं परलोके अप्पतिद्वितं नाम । इमिना किं कथितं ? खीणासवस्स चेतोपरियाणं कथितं । खीणासवस्स हि चेतोपरियाणं चतुत्था दस्सनसमापत्ति नाम ।
अपिच द्वत्तिंसाकारे आरद्धविपस्सनापि पठमा दस्सनसमापत्ति । अट्ठिआरम्मणे आरद्धविपस्सना दुतिया दस्सनसमापत्ति । सेक्खपुथुज्जनानं चेतोपरियाणं खीणासवस्स चेतोपरियाणन्ति इदं पदद्वयं निच्चलमेव। अपरो नयो पठमज्झानं पठमा
64
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org