________________
६२
दीघनिकाये महावग्गट्ठकथा
(१.९१-९१)
पन अरहत्तेन होति । इति सीलसंवरेन सब्बपापं पहाय समथविपस्सनाहि कुसलं सम्पादेत्वा अरहत्तफलेन चित्तं परियोदापेतब्बन्ति एतं बुद्धानं सासनं ओवादो अनुसिट्ठी ति ।
ततियगाथाय अनूपवादोति वाचाय कस्सचि अनुपवदनं । अनूपघातोति कायेन उपघातस्स अकरणं । पातिमोक्खेति यं तं पअतिमोक्खं, अतिपमोक्खं, उत्तमसीलं, पाति वा अगतिविसेसेहि मोक्खेति दुग्गतिभयेहि, यो वा नं पाति, तं मोक्खेतीति "पातिमोक्ख"न्ति वच्चति । तस्मिं पातिमोक्खे च संवरो। मत्त ताति पटिग्गहणपरिभोगवसेन पमाण ता । पन्तञ्च सयनासनन्ति सयनासनञ्च सङ्घट्टनविरहितन्ति अत्थो । तत्थ द्वीहियेव पच्चयेहि चतुपच्चयसन्तोसो दीपितो होतीति वेदितब्बो । एतं बुद्धान सासनन्ति एतं परस्स अनुपवदनं अनुपघातनं पातिमोक्खसंवरो पटिग्गहणपरिभोगेसु मत्त ता अट्ठसमापत्तिवसिभावाय विवित्तसेनासनसेवनञ्च बुद्धानं सासनं ओवादो अनुसिट्ठीति । इमा पन सब्बबुद्धानं पातिमोक्खुद्देसगाथा होन्तीति वेदितब्बा ।
देवतारोचनवण्णना
९१. एत्तावता च इमिना विपस्सिस्स भगवतो अपदानानुसारेन वित्थारकथनेन"तथागतस्सेवेसा, भिक्खवे, धम्मधातु सुप्पटिविद्धाति एवं वुत्ताय धम्मधातुय सुप्पटिविद्धभावं पकासेत्वा इदानि – “देवतापि तथागतस्स एतमत्थं आरोचेसु"न्ति वुत्तं देवतारोचनं पकासेतुं एकमिदाहन्तिआदिमाह ।
तत्थ सुभगवनेति एवंनामके वने । सालराजमूलेति वनप्पतिजेट्ठकस्स मूले । कामच्छन्दं विराजेत्वाति अनागामिमग्गेन मूलसमुग्धातवसेन विराजेत्वा । यथा च विपस्सिस्स, एवं सेसबुद्धानम्पि सासने वुत्थब्रह्मचरिया देवता आरोचयिंसु, पाळि पन विपस्सिस्स चेव अम्हाकञ्च भगवतो वसेन आगता ।
तत्थ अत्तनो सम्पत्तिया न हायन्ति, न विहायन्तीति अविहा। न कञ्चि सत्तं तपन्तीति अतप्पा। सुन्दरदस्सना अभिरूपा पासादिकाति सुदस्सा। सुटु पस्सन्ति, सुन्दरमेतेसं वा दस्सनन्ति सुदस्सी। सब्बेहेव च सगुणेहि भवसम्पत्तिया च जेट्ठा, नत्थेत्थ कनिट्ठाति अकनिट्ठा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org