________________
( १.६९-६९)
ब्रह्मयाचनकथावण्णना
वधके । इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञाति पटिविज्झति, इदं तथागतस्स इन्द्रियपरोपरियत्ते आण "न्ति (पटि० म० १.११२) ।
उदका
उप्पलिनियन्ति उप्पलवने । इतरेसुपि एसेव नयो । अन्तोनिमुग्गपोसीनीति यानि अञ्ञानिपि पदुमानि अन्तोनिमुग्गानेव पोसयन्ति । उदकं अच्चुग्गम्म ठितानीति उदकं अतिक्कमित्वा ठितानि । तत्थ यानि अच्चुग्गम्म ठितानि तानि सूरियरस्मिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि । यानि समोदकं ठितानि तानि स्वे पुप्फनकानि । यानि उदकानुग्गतानि अन्तोउदकपोसीनि तानि ततियदिवसे पुप्फनकानि । पन अनुग्गतानि अञ्ञानिपि सरोजउप्पलादीनि नाम अत्थि, यानि नेव पुप्फिस्सन्ति मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिं नारूळ्हानि । आहरित्वा पन दीपेतब्बानीति दीपितानि । यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेव उग्घटितञ्जू, विपञ्चितञ्ञ, नेय्यो, पदपरमोति चत्तारो पुग्गला । तत्थ यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू । यस्स पुग्गलस्स सङ्घित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू । यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसोमनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो । यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि गण्हतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो ( पु० प० १४८, १४९, १५०, १५१) ।
५३
"अज्ज
तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो - पुप्फनकानि विय उग्घटितञ्जू, स्वे पुप्फनकानि विय विपञ्चितञ्जू, ततियदिवसे पुप्फनकानि विय नेय्यो, मच्छकच्छपभक्खानि विय पदपरमो 'ति अद्दस । पस्सन्तो च" एत्तका अप्परजक्खा, एत्तका महारजक्खा । तत्रापि एत्तका उग्घटितञ्जू"ति एवं सब्बाकारतो अस । तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति, पदपरमानं अनागते वासनत्थाय होति ।
Jain Education International
अथ भगवा इमेसं चतुन्नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन ते सब्बेसुपि तीसु भवेसु सब्बे सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि | ये सन्धाय वुत्तं - “ये ते सत्ता कम्मावरणेन समन्नागता, विपाकावरणेन समन्नागता,
53
For Private & Personal Use Only
www.jainelibrary.org