________________
५०
दीघनिकाये महावग्गट्ठकथा
(१.६५--६५)
सम्मन्ति वूपसम्मन्ति तस्मा – “सब्बसङ्घारसमथो''ति वुच्चति । यस्मा च तं आगम्म सब्बे उपधयो पटिनिस्सट्ठा होन्ति, सब्बा तण्हा खीयन्ति, सब्बे किलेसरागा विरज्जन्ति, सब्बं दुक्खं निरुज्झति, तस्मा "सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो''ति वुच्चति । सा पनेसा तण्हा भवेन भवं, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति । ततो वानतो निक्खन्तन्ति निब्बानं। सो ममस्स किळमथोति या अजानन्तानं देसना नाम, सो मम किलमथो अस्स, सा मम विहेसा अस्साति अत्थो । कायकिलमथो चेव कायविहेसा च अस्साति वुत्तं होति, चित्ते पन उभयम्पेतं बुद्धानं नस्थि ।
६५. अपिस्सूति अनुब्रूहनत्थे निपातो । सो – “न केवलं एतदहोसि, इमापि गाथा पटिभंसूति दीपेति। विपस्सिन्तिआदीसु विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्साति अत्थो । अनच्छरियाति अनुअच्छरिया । पटिभंसूति पटिभानसङ्घातस्स आणस्स गोचरा अहेसुं, परिवितक्कयितब्बतं पापुणिंसु ।
किच्छेनाति दुक्खेन, न दुक्खाय पटिपदाय। बुद्धानहि चत्तारोपि मग्गा सुखपटिपदाव होन्ति । पारमीपूरणकाले पन सरागसदोससमोहस्सेव सतो आगतागतानं याचकानं अलङ्कतपटियत्तं सीसं छिन्दित्वा गललोहितं नीहरित्वा सुअञ्जितानि अक्खीनि उप्पाटेत्वा कुलवंसपदीपकं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स अनानि च खन्तिवादिसदिसेसु अत्तभावेसु छेज्जभेज्जादीनि पापुणन्तस्स आगमनीयपटिपदं सन्धायेतं वुत्तं । हलन्ति एत्थ हकारो निपातमत्तो, अलन्ति अत्थो । पकासितुन्ति देसेतुं; एवं किच्छेन अधिगतस्स धम्मस्स अलं देसेतुं; को अत्थो देसितेनाति वुत्तं होति । रागदोसपरेतेहीति रागदोसफुढेहि रागदोसानुगतेहि वा।
पटिसोतगामिन्ति निच्चादीनं पटिसोतं अनिच्चं दुक्खमनत्तासुभन्ति एवं गतं चतुसच्चधम्मं । रागरत्ताति कामरागेन भवरागेन दिद्विरागेन च रत्ता। न दक्खन्तीति अनिच्चं दुक्खमनत्ता असुभन्ति इमिना सभावेन न पस्सिस्सन्ति, ते अपस्सन्ते को सक्खिस्सति एवं गाहापेतुं ? तमोखन्धेन आवुटाति अविज्जारासिना अज्झोत्थटा ।
अप्पोस्सुक्कतायाति निरुस्सुक्कभावेन, अदेसेतुकामतायाति अत्थो । कस्मा पनस्स एवं चित्तं नमि ? ननु एस - "मुत्तो मोचेस्सामी, तिण्णो तारेस्सामि",
50
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org