________________
२०
दीघनिकाये महावग्गट्ठकथा
(१.१७-१७)
ततो – “जम्बुदीपो नाम महा, दसयोजनसहस्सपरिमाणो, कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती''ति देसं विलोकेन्तो मज्झिमदेसं पस्सि । मज्झिमदेसो नाम - “पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो''तिआदिना (महाव० २५९) नयेन विनये वुत्तोव । सो आयामतो तीणि योजनसतानि, वित्थारतो अड्डतेय्यानि, परिक्खेपतो नवयोजनसतानीति । एतस्मिहि पदेसे बुद्धा पच्चेकबुद्धा अग्गसावका असीति महासावका चक्कवत्तिराजानो अझे च महेसक्खा खत्तियब्राह्मणगहपतिमहासाला उप्पज्जन्ति । इदञ्चेत्थ बन्धुमती नाम नगरं, तत्थ मया निब्बत्तितब्बन्ति निठें अगमासि ।
ततो कुलं विलोकेन्तो– “बुद्धा नाम लोकसम्मते कुले निब्बत्तन्ति । इदानि च खत्तियकुलं लोकसम्मतं, तत्थ निब्बत्तिस्सामि, बन्धुमा नाम मे राजा पिता भविस्सती''ति कुलं पस्सि।
ततो मातरं विलोकेन्तो – “बुद्धमाता नाम लोला सुराधुत्ता न होति, कप्पसतसहस्सं पूरितपारमी, जातितो पट्ठाय अखण्डपञ्चसीला होति, अयञ्च बन्धुमती नाम देवी ईदिसा, अयं मे माता भविस्सति, "कित्तकं पनस्सा आयू''ति आवज्जन्तो “दसन्नं मासानं उपरि सत्त दिवसानी"ति पस्सि ।
इति इमं पञ्चमहाविलोकनं विलोकेत्वा "कालो, मे मारिसा, बुद्धभावाया''ति देवतानं सङ्गहं करोन्तो पटिनं दत्वा – “गच्छथ, तुम्हे''ति ता देवता उय्योजेत्वा तुसितदेवताहि परिवुतो तुसितपुरे नन्दनवनं पाविसि । सब्बदेवलोकेसु हि नन्दनवनं अत्थियेव । तत्र नं देवता इतो चुतो सुगतिं गच्छाति पुब्बेकतकुसलकम्मोकासं सारयमाना विचरन्ति । सो एवं देवताहि कुसलं सारयमानाहि परिवुतो तत्थ विचरन्तोयेव चवि ।
एवं चुतो च 'चवामी'ति जानाति, चुतिचित्तं न जानाति | पटिसन्धिं गहेत्वापि जानाति, पटिसन्धिचित्तमेव न जानाति । "इमस्मिं मे ठाने पटिसन्धिं गहिता''ति एवं पन जानाति । केचि पन थेरा – “आवज्जनपरियायो नाम लढे वट्टति, दुतियततियचित्तवारे एव जानिस्सती''ति वदन्ति । तिपिटकमहासीवत्थेरो पन आह – “महासत्तानं पटिसन्धि न अञ्जेसं पटिसन्धिसदिसा, कोटिप्पत्तं पन तेसं सतिसम्पजङ । यस्मा पन तेनेव चित्तेन तं चित्तं ज्ञातुं न सक्का, तस्मा चुतिचित्तं न जानाति । चुतिक्खणेपि 'चवामीति जानाति । पटिसन्धिचित्तं न जानाति । 'असुकस्मिं मे ठाने पटिसन्धि गहिता ति जानाति,
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org