________________
(१.१७-१७)
बोधिसत्तधम्मतावण्णना
इमानि पन पुब्बनिमित्तानि यथा लोके महापुञानं राजराजमहामत्तादीनंयेव उक्कापातभूमिचालचन्दग्गाहादीनि निमित्तानि पञ्जायन्ति, न सब्बेस; एवं महेसक्खदेवतानंयेव पञ्जायन्ति, न सब्बेसं। यथा च मनुस्सेसु पुब्बनिमित्तानि नक्खत्तपाठकादयोव जानन्ति, न सब्बे; एवं तानिपि न सब्बदेवता जानन्ति, पण्डिता एव पन जानन्ति । तत्थ ये मन्देन कुसलकम्मेन निब्बत्ता देवपुत्ता, ते तेसु उप्पन्नेसु - "इदानि को जानाति, 'कुहिं निब्बत्तेस्सामा'ति' भायन्ति । ये महापुञ्जा, ते “अम्हेहि दिन्नं दानं, रक्खितं सीलं, भावितं भावनं आगम्म उपरि देवलोकेसु सम्पत्तिं अनुभविस्सामा"ति न भायन्ति । विपस्सी बोधिसत्तोपि तानि पुब्बनिमित्तानि दिस्वा "इदानि अनन्तरे अत्तभावे बुद्धो भविस्सामी''ति न भायति । अथस्स तेसु निमित्तेसु पातुभूतेसु दससहस्सचक्कवाळदेवता सन्निपतित्वा- “मारिस, तुम्हेहि दस पारमियो पूरेन्तेहि न सक्कसम्पत्तिं, न मारसम्पत्तिं, न ब्रह्मसम्पत्तिं, न चक्कवत्तिसम्पत्तिं पत्थेन्तेहि पूरिता, लोकनित्थरणत्थाय पन बुद्धत्तं पत्थयमानेहि पूरिता । सो वो, इदानि कालो, मारिस, बुद्धत्ताय, समयो, मारिस, बुद्धत्ताया'ति याचन्ति ।
अथ महासत्तो तासं देवतानं पटिझं अदत्वाव कालदीपदेसकुलजनेत्तिआयुपरिच्छेदवसेन पञ्चमहाविलोकनं नाम विलोकेसि । तत्थ "कालो नु खो, न कालो''ति पठमं कालं विलोकेसि । तत्थ वस्ससतसहस्सतो उद्धं वड्डितआयुकालो कालो नाम न होति । कस्मा ? तदा हि सत्तानं जातिजरामरणानि न पायन्ति, बुद्धानञ्च धम्मदेसना नाम तिलक्खणमुत्ता नत्थि । ते तेसं– “अनिच्चं दुक्खमनत्ता''ति कथेन्तानं – “किं नामेतं कथेन्ती"ति नेव सोतुं, न सद्दहितुं मञ्जन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति । तस्मा सो अकालो । वस्ससततो ऊनआयुकालोपि कालो न होति । कस्मा ? तदा हि सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नो ओवादो ओवादट्ठाने न तिठ्ठति, उदके दण्डराजि विय खिप्पं विगच्छति । तस्मा सोपि अकालोव । वस्ससतसहस्सतो पट्ठाय हेट्टा, वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम, तदा च असीतिवस्ससहस्सायुका मनुस्सा । अथ महासत्तो – “निब्बत्तितब्बकालो''ति कालं पस्सि ।
ततो दीपं विलोकेन्तो सपरिवारे चत्तारो दीपे ओलोकेत्वा -- “तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्ती''ति दीपं पस्सि ।
19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org