________________
(९.३८३-३८३)
खन्धपब्बवण्णना
३३५
अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति बहुस्सुतता, परिपुच्छकता, विनये पकतञ्जता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति । बाहुस्सच्चेनपि हि एकं वा...पे०... पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि विचिकिच्छा पहीयति, तीणि रतनानि आरब्भ परिपुच्छाबहुलस्सापि, विनये चिण्णवसीभावस्सापि, तीसु रतनेसु ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्सापि, सद्धाधिमुत्ते वक्कलित्रसदिसे कल्याणमित्ते सेवन्तस्सापि विचिकिच्छा पहीयति, ठाननिसज्जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति । तेन वुत्तं- “छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती"ति । इमेहि पन छहि धम्मेहि पहीनाय विचिकिच्छाय सोतापत्तिमग्गेन आयतिं अनुप्पादो होतीति पजानाति ।
इति अज्झत्तं वाति एवं पञ्चनीवरणपरिग्गण्हनेन अत्तनो वा धम्मेसु, परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति । समुदयवया पनेत्थ सुभनिमित्तअसुभनिमित्तादीसु अयोनिसोमनसिकारयोनिसोमनसिकारवसेन पञ्चसु नीवरणेसु वुत्तायेव नीहरितब्बा । इतो परं वुत्तनयमेव । केवलहि इध नीवरणपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा नीवरणपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं । सेसं तादिसमेवाति ।
नीवरणपबं निहितं ।
खन्धपब्बवण्णना
३८३. एवं पञ्चनीवरणवसेन धम्मानुपस्सनं विभजित्वा इदानि पञ्चक्खन्धवसेन विभजितुं पुन चपरन्तिआदिमाह । तत्थ पञ्चसु उपादानक्खन्धेसूति उपादानस्स खन्धा उपादानक्खन्धा, उपादानस्स पच्चयभूता धम्मपुजा धम्मरासयोति अत्थो । अयमेत्थ सङ्ग्रेपो । वित्थारतो पन खन्धकथा विसुद्धिमग्गे वुत्ता।
इति रूपन्ति इदं रूपं, एत्तकं रूपं, न इतो परं रूपं अस्थीति सभावतो रूपं पजानाति । वेदनादीसुपि एसेव नयो। अयमेत्थ सङ्केपो, वित्थारेन पन रूपादीनि
335
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org