________________
( ९.३७४-३७४ )
कायानुपस्सना आनापानपब्बवण्णना
च पकारेन भिक्खु काये कायानुपस्सी विहरतीति ? एस नयो सब्बपुच्छावारेसु । इध भिक्खवे भिक्खूति भिक्खवे इमस्मिं सासने भिक्खु । अयञ्हेत्थ इधसद्दो सब्बप्पकारकायानुपस्सनानिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो अञ्ञसासनस्स तथाभावपटिसेधनो च । वृत्तहेतं "इधेव भिक्खवे, समणो... पे०... सुञ्ञा परप्पवादा समणेभि अञ्ञेही "ति (म० नि० १.१३९) । तेन वुत्तं " इमस्मिं सासने भिक्खू'ति ।
अरञ्ञगतो वा वा सुञगारगो वात इदमस्स सतिपट्ठानभावनानुरूपसेनासनपरिग्गहपरिदीपनं । इमस्स हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं कम्मट्ठानवीथिं ओतरितुं न इच्छति, कूटगोणयुत्तरथो विय उप्पथमेव धावति। तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पवित्वा वड्डतं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य । अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्कोन्तो तमेव थम्भ उपनिसीदेय्य वा उपनिपज्जेय्य वा, एवमेव इमिनापि भिक्खुना दीघरतं रूपारम्मणादिरसपानवड्ढितं दुट्ठचित्तं दमेतुकामेन रूपादिआरम्मणतो अपनेत्वा अरञ्ञं वा रुक्खमूलं वा सुञ्ञागारं वा पविसित्वा तत्थ सतिपट्ठानारम्मणत्थम्भे सतियोत्तेन बन्धितब्बं । एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं असक्कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति व उपनिपज्जति च । तेनाहु पोराणा -
"यथा थम्भे निबन्धेय्य, वच्छं दमं नरो इध | बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळह"न्ति । ।
एवमस्सेतं सेनासनं भावनानुरूपं होति । सतिपट्ठानभावनानुरूपसेनासनपरिग्गहपरिदीपनन्ति ।
Jain Education International
३१७
अपिच यस्मा इदं कायानुपस्सनाय मुद्धभूतं सब्बबुद्धपच्चेकबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थि अस्सादिसद्दसमाकुलं गामन्तं अपरिच्चजित्वा न सुकरं सम्पादेतुं, सद्दकण्डकत्ता झानस्स । अगाम पन अरज्ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुत्थज्झानं निब्बत्त्वा
317
For Private & Personal Use Only
तेन तं "इदमस्स
www.jainelibrary.org