________________
१३४
दीघनिकाये महावग्गट्ठकथा
(३.१७२-१७२)
इतो परेसु छसु पथवीकम्पेसु यं वत्तब्बं, तं महापदाने वुत्तमेव ।
इति इमेसु अट्ठसु पथवीकम्पेसु पठमो धातुकोपेन, दुतियो इद्धानुभावेन, ततियचतुत्था पुञतेजेन, पञ्चमो आणतेजेन, छट्ठो साधुकारदानवसेन, सत्तमो कारुञभावेन, अट्ठमो आरोदनेन । मातुकुच्छिं ओक्कमन्ते च ततो निक्खमन्ते च महासत्ते तस्स पुञतेजेन पथवी अकम्पित्थ । अभिसम्बोधियं आणतेजेन अभिहता हुत्वा अकम्पित्थ । धम्मचक्कप्पवत्तने साधुकारभावसण्ठिता साधुकारं ददमाना अकम्पित्थ । आयुसङ्खारोस्सज्जने कारुञसभावसण्ठिता चित्तसङ्खोभं असहमाना अकम्पित्थ । परिनिब्बाने आरोदनवेगतुन्ना हुत्वा अकम्पित्थ । अयं पनत्थो पथवीदेवताय वसेन वेदितब्बो, महाभूतपथविया पनेतं नत्थि अचेतनत्ताति ।
इमे खो, आनन्द, अट्ट हेतूति एत्थ इमेति निद्दिट्टनिदस्सनं । एत्तावता च पनायस्मा आनन्दो – “अद्धा अज्ज भगवता आयुसङ्खारो ओस्सट्ठो"ति सल्लक्खेसि । भगवा पन सल्लक्खितभावं जानन्तोपि ओकासं अदत्वाव अञ्जानिपि अट्टकानि सम्पिण्डेन्तो- “अट्ठ खो इमा"तिआदिमाह ।
अट्ठपरिसवण्णना १७२. तत्थ अनेकसतं खत्तियपरिसन्ति बिम्बिसारसमागमञातिसमागमलिच्छवीसमागमादिसदिसं, सा पन अझेसु चक्कवाळेसुपि लब्भतेयेव । सल्लपितपुब्बन्ति आलापसल्लापो कतपुब्बो | साकच्छाति धम्मसाकच्छापि समापज्जितपुब्बा। यादिसको तेसं वण्णोति ते ओदातापि होन्ति काळापि मङ्गुरच्छवीपि, सत्था सुवण्णवण्णोव । इदं पन सण्ठानं पटिच्च कथितं । सण्ठानम्पि च केवलं तेसं पायतियेव, न पन भगवा मिलक्खुसदिसो होति, नापि आमुत्तमणिकुण्डलो, बुद्धवेसेनेव निसीदति । ते पन अत्तनो समानसण्ठानमेव पस्सन्ति । यादिसको तेसं सरोति ते छिन्नस्सरापि होन्ति गग्गरस्सरापि काकस्सरापि, सत्था ब्रह्मस्सरोव । इदं पन भासन्तरं सन्धाय कथितं । सचेपि हि सत्था राजासने निसिन्नो कथेति, “अज्ज राजा मधुरेन सरेन कथेती"ति तेसं होति । कथेत्वा पक्कन्ते पन भगवति पुन राजानं आगतं दिस्वा -- “को नु खो अय''न्ति वीमंसा उप्पज्जति । तत्थ को नु खो अयन्ति इमस्मिं ठाने इदानेव मागधभासाय सीहळभासाय मधुरेनाकारेन कथेन्तो को नु खो अयं अन्तरहितो, किं देवो, उदाहु मनुस्सोति एवं
134
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org