________________
११०
दीघनिकाये महावग्गट्ठकथा
(३.१४१-१४१)
मेत्तं मनोकम्मं नाम । देवत्थेरो तिस्सत्थेरो अरोगो होतु, अप्पाबाधोति समन्नाहरणं परम्मुखा मेत्तं मनोकम्मं नाम ।
लाभाति चीवरादयो लद्धपच्चया। धम्मिकाति कुहनादिभेदं मिच्छाजीवं वज्जेत्वा धम्मेन समेन भिक्खाचारवत्तेन उप्पन्ना | अन्तमसो पत्तपरियापन्नमत्तम्पीति पच्छिमकोटिया पत्ते परियापन्नं पत्तस्स अन्तोगतं द्वितिकटच्छुभिक्खामत्तम्पि | अप्पटिविभत्तभोगीति एत्थ द्वे पटिविभत्ता नाम - आमिसप्पटिविभत्तञ्च, पुग्गलप्पटिविभत्तञ्च | तत्थ - “एत्तकं दस्सामि, एत्तकं न दस्सामी"ति एवं चित्तेन विभजनं आमिसप्पटिविभत्तं नाम । “असुकस्स दस्सामि, असुकस्स न दस्सामी''ति एवं चित्तेन विभजनं पन पुग्गलप्पटिविभत्तं नाम | तदुभयम्पि अकत्वा यो अप्पटिविभत्तं भुञ्जति, अयं अप्पटिविभत्तभोगी नाम ।
सीलवन्तेहि सब्रह्मचारीहि साधारणभोगीति एत्थ साधारणभोगिनो इदं लक्खणं, यं यं पणीतं लब्भति, तं तं नेव लाभेन लाभं निजिगीसनतामुखेन गिहीनं देति, न अत्तना भुजति, पटिग्गण्हन्तो च- “सङ्घन साधारणं होतू"ति गहेत्वा घण्टिं पहरित्वा परिभुजितब् सङ्घसन्तकं विय पस्सति ।
इमं पन सारणीयधम्मं को पूरेति, को न पूरेतीति ? दुस्सीलो ताव न पूरेति । न हि तस्स सन्तकं सीलवन्ता गण्हन्ति । परिसुद्धसीलो पन वत्तं अखण्डेन्तो पूरेति । तत्रिदं वत्तं - यो हि ओदिस्सकं कत्वा मातु वा पितु वा आचरियुपज्झायादीनं वा देति, सो दातब्बं देति, सारणीयधम्मो पनस्स न होति, पलिबोधजग्गनं नाम होति । सारणीयधम्मो हि मुत्तपलिबोधस्सेव वट्टति। तेन पन ओदिस्सकं देन्तेन गिलानगिलानुपट्ठाकआगन्तुकगमिकानञ्चेव नवपब्बजितस्स च सङ्घाटिपत्तग्गहणं अजानन्तस्स दातब्बं । एतेसं दत्वा अवसेसं थेरासनतो पट्ठाय थोकं अदत्वा यो यत्तकं गण्हाति, तस्स तत्तकं दातब्बं । अवसिढे असति पुन पिण्डाय चरित्वा थेरासनतो पट्ठाय यं यं पणीतं, तं दत्वा सेसं परिभुजितब्बं । “सीलवन्तेही"ति वचनतो दुस्सीलस्स अदातुम्पि वट्टति ।
अयं पन सारणीयधम्मो सुसिक्खिताय परिसाय सुपूरो होति, नो असिक्खिताय परिसाय । सुसिक्खिताय हि परिसाय यो अञतो लभति, सो न गण्हाति । अञतो अलभन्तोपि पमाणयुत्तमेव गण्हाति, नातिरेकं । अयं पन सारणीयधम्मो एवं पुनप्पुनं पिण्डाय चरित्वा लद्धं लद्धं देन्तस्सापि द्वादसहि वस्सेहि पूरति, न ततो ओरं । सचे हि
110
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org