________________
दीघनिकाये महावग्गट्ठकथा
(२.११७-११८)
“पण्डितो ब्यत्तो मेधावी निपुणो कतपरप्पवादो"तिआदिकस्स नानप्पकारतो आपनवसेन पवत्तस्स वोहारस्स पथो। इति तीहि पदेहि अधिवचनादीनं वत्थुभूता खन्धाव कथिता । पञ्जावचरन्ति पञाय अवचरितब्बं जानितब्बं । वढें वत्ततीति संसारवटुं वत्तति । इत्थत्तन्ति इत्थंभावो, खन्धपञ्चकस्सेतं नामं। पञापनायाति नामपञत्तत्थाय । “वेदना सञ्जा''तिआदिना नामपञत्तत्थाय, खन्धपञ्चकम्पि एत्तावता पञ्जायतीति अत्थो । यदिदं नामरूपं सह विज्ञाणेनाति यं इदं नामरूपं सह विाणेन अञमञ्ञपच्चयताय पवत्तति, एत्तावताति वुत्तं होति । इदञ्हेत्थ निय्यातितवचनं ।
अत्तपञत्तिवण्णना
११७. इति भगवा - “गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो, गम्भीरावभासो चा''ति पदस्स अनुसन्धिं दस्सेत्वा इदानि “तन्ताकुलकजाता"ति पदस्स अनुसन्धिं दस्सेन्तो "कित्तावता चा''तिआदिकं देसनं आरभि । तत्थ रूपिं वा हि, आनन्द, परितं अत्तानन्तिआदीसु यो अवड्डितं कसिणनिमित्तं अत्ताति गण्हाति, सो रूपिं परित्तं पञपेति । यो पन नानाकसिणलाभी होति, सो तं कदाचि नीलो, कदाचि पीतकोति पञपेति । यो वदितं कसिणनिमित्तं अत्ताति गण्हाति, सो रूपिं अनन्तं पञपेति । यो वा पन अवड्डितं कसिणनिमित्तं उग्घाटेत्वा निमित्तफुट्ठोकासं वा तत्थ पवत्ते चत्तारो खन्धे वा तेसु विज्ञाणमत्तमेव वा अत्ताति गण्हाति, सो अरूपिं परित्तं पञपेति । यो वड्डितं निमित्तं उग्घाटेत्वा निमित्तफुट्ठोकासं वा तत्थ पवत्ते चत्तारो खन्धे वा तेसु विज्ञाणमत्तमेव वा अत्ताति गण्हाति, सो अरूपिं अनन्तं पञपेति ।
११८. तत्रानन्दाति एत्थ तत्राति तेसु चतूसु दिद्विगतिकेसु । एतरहि वाति इदानेव, न इतो परं। उच्छेदवसेनेतं वुत्तं । तत्थभाविं वाति तत्थ वा परलोके भावि । सस्सतवसेनेतं वुत्तं । अतथं वा पन सन्तन्ति अतथसभावं समानं । तथत्तायाति तथभावाय । उपकप्पेस्सामीति सम्पादेस्सामि । इमिना विवादं दस्सेति । उच्छेदवादी हि “सस्सतवादिनो अत्तानं अतथं अनुच्छेदसभावम्पि समानं तथत्थाय उच्छेदसभावाय उपकप्पेस्सामि, सस्सतवादञ्च जानापेत्वा उच्छेदवादमेव नं गाहेस्सामी"ति चिन्तेति । सस्सतवादीपि "उच्छेदवादिनो अत्तानं अतथं असस्सतसभावम्पि समानं तथत्थाय सस्सतभावाय उपकप्पेस्सामि, उच्छेदवादञ्च जानापेत्वा सस्सतवादमेव नं गाहेस्सामी''ति चिन्तेति ।
84
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org