________________
३०६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१३.५५९-५५९)
५५९. एते मयं भवन्तं गोतमन्ति इदं तेसं दुतियं सरणगमनं । पठममेव हेते मज्झिमपण्णासके वासे(सुत्तं सुत्वा सरणं गता, इमं पन तेविज्जसुत्तं सुत्वा दुतियम्पि सरणं गता। कतिपाहच्चयेन पब्बजित्वा अग्गञ्जसुत्ते उपसम्पदञ्चेव अरहत्तञ्च अलत्थु । सेसं सब्बत्थ उत्तानमेवाति ।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
तेविज्जसुत्तवण्णना निहिता।
निट्ठिता च तेरससुत्तपटिमण्डितस्स सीलक्खन्धवग्गस्स
अत्थवण्णनाति ।
सीलक्खन्धवग्गट्ठकथा निहिता।
306
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org