________________
(१३.५५५-५५५)
अचिरवतीनदीउपमाकथा
३०५
अञत्थ वड्डितो, तस्स समन्ता गाममग्गा न सब्बसो पच्चक्खा होन्ति, तस्मा जातसंवड्डोति आह । जातसंवड्डोपि यो चिरनिक्खन्तो, तस्स न सब्बसो पच्चक्खा होन्ति । तस्मा "तावदेव अवसट"न्ति आह, तङ्खणमेव निक्खन्तन्ति अत्थो । दन्धायितत्तन्ति अयं नु खो मग्गो, अयं न नुखोति कङ्खावसेन चिरायितत्तं । वित्थायितत्तन्ति यथा सुखुमं अत्थजातं सहसा पुच्छितस्स कस्सचि सरीरं थद्धभावं गण्हाति, एवं थद्धभावग्गहणं । न त्वेवाति इमिना सब्ब ताणस्स अप्पटिहतभावं दस्सेति । तस्स हि पुरिसस्स मारावट्टनादिवसेन सिया जाणस्स पटिघातो | तेन सो दन्धायेय्य वा वित्थायेय्य वा। सब्ब ताणं पन अप्पटिहतं, न सक्का तस्स केनचि अन्तरायो कातुन्ति दीपेति ।
५५५. उल्लुम्पतु भवं गोतमोति उद्धरतु भवं गोतमो। ब्राह्मणिं पजन्ति ब्राह्मणदारकं, भवं गोतमो मम ब्राह्मणपुत्तं अपायमग्गतो उद्धरित्वा ब्रह्मलोकमग्गे पतिठ्ठपेतूति अत्थो । अथस्स भगवा बुद्धप्पादं दस्सेत्वा सद्धिं पुब्बभागपटिपदाय मेत्ताविहारादिब्रह्मलोकगामिमग्गं देसेतुकामो "तेन हि वासेट्ठा"तिआदिमाह । तत्थ "इध तथागतो"तिआदि सामञफले वित्थारितं । मेत्तासहगतेनातिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे ब्रह्मविहारकम्मट्ठानकथायं वुत्तं । सेय्यथापि वासे? बलवा सङ्घधमोतिआदि पन इध अपुब्बं । तत्थ बलवाति बलसम्पन्नो । सङ्घधमोति सङ्खधमको । अप्पकसिरेनाति अकिच्छेन अदुक्खेन। दुब्बलो हि सङ्खधमो सङ्ख धमन्तोपि न सक्कोति चतस्सो दिसा सरेन विज्ञापेतुं, नास्स सङ्घसद्दो सब्बतो फरति । बलवतो पन विष्फारिको होति, तस्मा "बलवा''तिआदिमाह । मेत्ताय चेतोविमुत्तियाति एत्थ मेत्ताति वुत्ते उपचारोपि अप्पनापि वट्टति, “चेत्तोविमुत्ती''ति वुत्ते पन अप्पनाव वट्टति । यं पमाणकतं कम्मन्ति पमाणकतं कम्मं नाम कामावचरं वुच्चति । अप्पमाणकतं कम्मं नाम रूपारूपावचरं । तहि पमाणं अतिक्कमित्वा ओदिस्सकअनोदिस्सकदिसाफरणवसेन वड्वेत्वा कतत्ता अप्पमाणकतन्ति वच्चति। न तं तत्रावसिस्सति न तं तत्रावतिद्वतीति तं कामावचरकम्म रूपावचरारूपावचरकम्मे न ओहीयति, न तिट्ठति । किं वुत्तं होति- तं कामावचरकम्म तस्स रूपारूपावचरकम्मस्स अन्तरा लग्गितुं वा ठातुं वा रूपारूपावचरकम्मं फरित्वा परियादियित्वा अत्तनो ओकासं गहेत्वा पतिट्ठातुं न सक्कोति । अथ खो रूपावचरारूपावचरकम्ममेव कामावचरं महोघो विय परित्तं उदकं फरित्वा परियादियित्वा अत्तनो ओकासं गहेत्वा तिठ्ठति । तस्स विपाकं पटिबाहित्वा सयमेव ब्रह्मसहब्यतं उपनेतीति । एवंविहारीति एवं मेत्तादिविहारी ।
305
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org