________________
१०. सुभसुत्तवण्णना
सुभमाणवकवत्थुवण्णना
४४४. एवं मे सुतं...पे०... सावत्थियन्ति सुभसुत्तं । तत्रायं अनुत्तानपदवण्णना । अचिरपरिनिब्बुते भगवतीति अचिरं परिनिब्बुते भगवति, परिनिब्बानतो उद्धं मासमत्ते काले । निदानवण्णनायं वुत्तनयेनेव भगवतो पत्तचीवरं आदाय आगन्त्वा खीरविरेचनं पिवित्वा विहारे निसिन्नदिवसं सन्धायेतं वुत्तं । तोदेय्यपुत्तोति तोदेय्यब्राह्मणस्स पुत्तो, सो किर सावत्थिया अविदूरे तुदिगामो नाम अत्थि, तस्स अधिपतित्ता तोदेय्योति सत्यं गतो । महद्धनो पन होति पञ्चचत्तालीसकोटिविभवो, परममच्छरी- “ददतो भोगानं अपरिक्खयो नाम नत्थी''ति चिन्तेत्वा कस्सचि किञ्चि न देति, पुत्तम्पि आह -
"अञ्जनानं खयं दिस्वा, वम्मिकानञ्च सञ्चयं । मधूनञ्च समाहारं, पण्डितो घरमावसे''ति ।।
एवं अदानमेव सिक्खापेत्वा कायस्स भेदा तस्मिंयेव घरे सुनखो हुत्वा निब्बत्तो। सुभो तं सुनखं अतिविय पियायति । अत्तनो भुञ्जनकभत्तंयेव भोजेति, उक्खिपित्वा वरसयने सयापेति । अथ भगवा एकदिवसं निक्खन्ते माणवे तं घरं पिण्डाय पाविसि । सुनखो भगवन्तं दिस्वा भुक्कारं करोन्तो भगवतो समीपं गतो । ततो नं भगवा अवोच "तोदेय्य त्वं पुब्बेपि मं 'भो, भो'ति परिभवित्वा सुनखो जातो, इदानिपि भुक्कारं कत्वा अवीचिं गमिस्ससी''ति । सुनखो तं कथं सुत्वा विप्पटिसारी हुत्वा उद्धनन्तरे छारिकाय निपन्नो, मनुस्सा नं उक्खिपित्वा सयने सयापेतुं नासक्खिंसु ।
सुभो आगन्त्वा “केनायं सुनखो सयना ओरोपितो"ति आह। मनुस्सा “न
286
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org