________________
(९.४३९-४४३-४३९-४४३)
तयोअत्तपटिलाभवण्णना
२८५
सम्मुतिकथाय बुज्झनकसत्तस्सापि न पठमं परमत्थकथं कथेति । सम्मुतिकथाय पन बोधेत्वा पच्छा परमत्थकथं कथेति । परमत्थकथाय बुज्झनकसत्तस्सापि न पठमं सम्मुतिकथं कथेति । परमत्थकथाय पन बोधेत्वा पच्छा सम्मुतिकथं कथेति । पकतिया पन पठममेव परमत्थकथं कथेन्तस्स देसना लूखाकारा होति, तस्मा बुद्धा पठमं सम्मुतिकथं कथेत्वा पच्छा परमत्थकथं कथेन्ति । सम्मुतिकथं कथेन्तापि सच्चमेव सभावमेव अमुसाव कथेन्ति । परमत्थकथं कथेन्तापि सच्चमेव सभावमेव अमुसाव कथेन्ति ।
दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो । सम्मुतिं परमत्थञ्च, ततियं नूपलब्भति ।।।
सङ्केतवचनं सच्चं, लोकसम्मुतिकारणं । परमत्थवचनं सच्चं, धम्मानं भूतलक्खणन्ति ।।
याहि तथागतो वोहरति अपरामसन्ति याहि लोकसमजाहि लोकनिरुत्तीहि तथागतो तण्हामानदिट्ठिपरामासानं अभावा अपरामसन्तो वोहरतीति देसनं विनिवर्दृत्वा अरहत्तनिकूटेन निट्ठापेसि । सेसं सब्बत्थ उत्तानत्थमेवाति ।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
पोट्ठपादसुत्तवण्णना निविता।
285
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org