________________
पठममहासङ्गीतिकथा
समयं पावाय कुसिनारं अद्धानमग्गप्पटिपन्नो महता भिक्खुसङ्खेन सद्धिं पञ्चमत्तेहि भिक्खुसतेही "ति (चूळव० ४३७) सब्बं सुभद्दकण्डं वित्थारतो वेदितब्बं । अत्थं पनस्स महापरिनिब्बानावसाने आगतट्ठानेयेव कथयिस्साम ।
ततो परं आह
“हन्द मयं, आवुसो, धम्मञ्च विनयञ्च सङ्गायाम, पुरे अधम्मो दिप्पति, धम्मो पटिबाहिय्यति; पुरे अविनयो दिप्पति, विनयो पटिबाहिय्यति; पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति, पुरे अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती " ति ( चूळव० ४३७) ।
भिक्खू आहंसु - " तेन हि भन्ते, थेरो भिक्खू उच्चिनतू 'ति । थेरो पन सकलनवङ्गसत्थुसासनपरियत्तिधरे पुथुज्जनसोतापन्नसकदागामि अनागामि सुक्खविपक खीणासवभिक्खू अनेकसते, अनेकसहस्से च वज्जेत्वा तिपिटकसब्बपरियत्तिप्पभेदधरे पटिसम्भिदाप्पत्ते महानुभावे येभुय्येन भगवतो एतदग्गं आरोपिते तेविज्जादिभेदे खीणासवभिक्खूयेव एकूनपञ्चसते परिग्गहेसि । ये सन्धाय इदं वुत्तं - "अथ खो आयस्मा महाकस्सपो एकेनूनानि पञ्च अरहन्तसतानि उच्चिनी 'ति ( चूळव० ४३७) ।
किस्स पन थेरो एकेनूनमकासीति ? आयस्मतो आनन्दत्थेरस्स ओकासकरणत्थं । तेनहायस्मता सहापि, विनापि न सक्का धम्मसङ्गीतिं कातुं । सो हायस्मा सेक्खो सकरणीयो, तस्मा सहापि न सक्का । यस्मा पनस्स किञ्चि दसबलदेसितं सुत्तगेय्यादिकं अप्पच्चक्खं नाम नत्थि । यथाह -
“द्वासीति बुद्धतो गहिं, द्वे सहस्सानि भिक्खुतो ।
चतुरासीति सहस्सानि ये मे धम्मा पवत्तिनो 'ति । । (थेरगा० १०२७)
तस्मा विनापि न सक्का ।
यदि एवं सेक्खोपि समानो धम्मसङ्गीतिया बहुकारत्ता थेरेन उच्चिनितब्बो अस्स, अथ कस्मा न उच्चिनितोति ? परूपवादविवज्जनतो । थेरो हि आयस्मन्ते आनन्दे
Jain Education International
5
For Private & Personal Use Only
www.jainelibrary.org