________________
४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
“ठानं खो पनेतं विज्जति, यं पापभिक्खू 'अतीतसत्थुकं पावचन 'न्ति मञ्ञमाना पक्खं लभित्वा नचिरस्सेव सद्धम्मं अन्तरधापेय्युं, याव च धम्मविनयो तिट्ठति, ताव अनतीतसत्थुकमेव पावचनं होति । वृत्तहेतं भगवता -
'यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था' ति ( दी० नि० २.२१६) ।
'यंनूनाहं धम्मञ्च विनयञ्च सङ्गायेय्यं यथयिदं सासनं अद्धनियं अस्स चिरट्टितिकं' |
यञ्चाहं भगवता
'धारेस्ससि पन मे त्वं कस्सप, साणानि पंसुकूलानि निब्बसनानी 'ति (सं० नि० १.२.१५४) वत्वा चीवरे साधारणपरिभोगेन ।
'अहं, भिक्खवे, यावदेव आकङ्क्षामि विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि ; कस्सपोपि, भिक्खवे, यावदेव, आकङ्क्षति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं ज्ञानं उपसम्पज्ज विहरती 'ति (सं० नि० १.२.१५२) ।
एवमादिना नयेन नवानुपुब्बविहारछळभिञ्ञाप्पभेदे उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनेन च अनुग्गहितो, तथा आकासे पाणिं चालेत्वा अलग्गचित्तताय व चन्दोपमपटिपदाय च पसंसितो, तस्स किमञ्ञ आणण्यं भविस्सति । ननु मं भगवा राजा विय सककवचइस्सरियानुप्पदानेन अत्तनो कुलवंसप्पतिट्ठापकं पुत्तं ' सद्धम्मवंसप्पतिट्ठापको मे अयं भविस्सती 'ति मन्त्वा इमिना असाधारणेन अनुग्गहेन अनुग्गहेसि, इमाय च उळाराय पसंसाय पसंसीति चिन्तयन्तो धम्मविनयसङ्गायनत्थं भिक्खून उत्साहं जनेसि।
यथाह -
"अथ खो आयस्मा महाकस्सपो भिक्खू आमन्तेसि - 'एकमिदाहं, आवुसो,
Jain Education International
4
For Private & Personal Use Only
www.jainelibrary.org