________________
(४.३०४-३०४)
बुद्धगुणकथा
२२९
महन्तं आतिसंघं ओहायाति मातिपक्खे असीतिकुलसहस्सानि, पितिपक्खे असीतिकुलसहस्सानीति एवं सट्ठिकुलसतसहस्सं ओहाय पब्बजितो ।
भूमिगतञ्च वेहासट्ठञ्चाति एत्थ राजङ्गणे चेव उय्याने च सुधामट्ठपोक्खरणियो सत्तरतनानं पूरेत्वा भूमियं ठपितं धनं भूमिगतं नाम । पासादनियूहादयो परिपूरेत्वा ठपितं वेहासहूँ नाम । एतं ताव कुलपरियायेन आगतं । तथागतस्स पन जातदिवसेयेव सङ्खो, एलो, उप्पलो, पुण्डरीकोति चत्तारो निधयो उग्गता । तेसु सङ्खो गावुतिको, एलो अड्डयोजनिको, उप्पलो तिगावुतिको, पुण्डरीको योजनिको । तेसुपि गहितं गहितं पूरतियेव, इति भगवा पहूतं हिरञ्जसुवण्णं ओहाय पब्बजितोति वेदितब्बो ।
___दहरोव समानोति तरुणोव समानो। सुसुकाळकेसोति सुटु काळकेसो, अञ्जनवण्णसदिसकेसो हुत्वा वाति अत्थो । भद्रेनाति भद्दकेन । पठमेन वयसाति तिण्णं वयानं पठमवयेन । अकामकानन्ति अनिच्छमानानं । अनादरत्थे सामिवचनं । अस्सूनि मुखे एतेसन्ति अस्सुमुखा, तेसं अस्सुमुखानं, अस्सूहि किलिन्नमुखानन्ति अत्थो । रुदन्तानन्ति कन्दित्वा रोदमानानं । अखुद्दावकासोति एत्थ भगवतो अपरिमाणोयेव दस्सनाय ओकासोति वेदितब्बो।
तत्रिदं वत्थु - राजगहे किर अञतरो ब्राह्मणो समणस्स गोतमस्स पमाणं गहेतुं न सक्कोतीति सुत्वा भगवतो पिण्डाय पविसनकाले सट्ठिहत्थं वेळु गहेत्वा नगरद्वारस्स बहि ठत्वा सम्पत्ते भगवति वेळु गहेत्वा समीपे अट्ठासि | वेळु भगवतो जाणुकमत्तं पापुणि । पुन दिवसे द्वे वेळू घटेत्वा समीपे अट्ठासि। भगवापि द्विन्नं वेळूनं उपरि कटिमत्तमेव पञ्जायमानो - "ब्राह्मण, किं करोसी''ति आह । तुम्हाकं पमाणं गण्हामीति | "ब्राह्मण, सचेपि त्वं सकलचक्कवाळगब्भं पूरेत्वा ठिते वेळू घटेत्वा आगमिस्ससि, नेव मे पमाणं गहेतुं सक्खिस्ससि । न हि मया चत्तारि असङ्ख्येयानि कप्पसतसहस्सञ्च तथा पारमियो पूरिता, यथा मे परो पमाणं गण्हेय्य, अतुलो, ब्राह्मण, तथागतो अप्पमेय्योति वत्वा धम्मपदे गाथमाह -
"ते तादिसे पूजयतो, निब्बुते अकुतोभये । न सक्का पुजं सङ्खातुं, इमेत्तमपि केनची''ति ।। (ध० प० ३६)
229
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org