________________
२२८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(४.३०४-३०४)
कथेन्तस्स एला गळन्ति, लाला वा पग्घरन्ति, खेळफुसितानि वा निक्खमन्ति, तस्स वाचा एलगळं नाम होति, तब्बिपरितायाति अत्थो । अत्थस्स विज्ञापनियातिआदिमज्झपरियोसानं पाकटं कत्वा भासितत्थस्स विज्ञापनसमत्थाय ।
जिण्णोति जराजिण्णताय जिण्णो । वुद्धोति अङ्गपच्चङ्गानं वुद्धिभावमरियादप्पत्तो। महल्लकोति जातिमहल्लकताय समन्नागतो। चिरकालप्पसुतोति वुत्तं होति । अद्धगतोति अद्धानं गतो, द्वे तयो राजपरिवटे अतीतोति अधिप्पायो । क्योअनुप्पत्तोति पच्छिमवयं सम्पत्तो, पच्छिमवयो नाम वस्ससतस्स पच्छिमो ततियभागो।।
__ अपि च जिण्णोति पोराणो, चिरकालप्पवत्तकुलन्वयोति वुत्तं होति । वुद्धोति सीलाचारादिगुणवुद्धिया युत्तो। महल्लकोति विभवमहन्ताय समन्नागतो। अद्धगतोति मग्गप्पटिपन्नो ब्राह्मणानं वतचरियादिमरियादं अवीतिक्कम्म चरणसीलो। वयोअनुप्पत्तोति जातिवुद्धभावम्पि अन्तिमवयं अनुप्पत्तो ।
बुद्धगुणकथा ३०४. एवं वुत्तेति एवं तेहि ब्राह्मणेहि वुत्ते । सोणदण्डो- “इमे ब्राह्मणा जातिआदीहि मम वण्णं वदन्ति, न खो पन मेतं युत्तं अत्तनो वण्णे रज्जितुं । हन्दाहं एतेसं वादं भिन्दित्वा समणस्स गोतमस्स महन्तभावं जापेत्वा एतेसं तत्थ गमनं करोमी''ति चिन्तेत्वा तेन हि- भो ममपि सुणाथातिआदिमाह । तत्थ येपि उभतो सुजातोति आदयो अत्तनो गुणेहि सदिसा गुणा तेपि; “को चाहं के च समणस्स गोतमस्स जातिसम्पत्तिआदयो गुणा''ति अत्तनो गुणेहि उत्तरितरेयेव मञमानो, इतरे पन एकन्तेनेव भगवतो महन्तभावदीपनत्थं पकासेति ।
मयमेव अरहामाति एवं नियामेन्तीवेत्थ इदं दीपेति- “यदि गुणमहन्तताय उपसङ्कमितब्बो नाम होति । यथा हि सिनेरुं उपनिधाय सासपो, महासमुदं उपनिधाय गोपदकं, सत्तसु महासरेसु उदकं उपनिधाय उस्सावबिन्दु परित्तो लामको । एवमेव समणस्स गोतमस्स जातिसम्पत्तिआदयोपि गुणे उपनिधाय अम्हाकं गुणा परित्ता लामका; तस्मा मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्क्रमितु"न्ति ।
228
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org