________________
२०४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(३.२६१-२६१)
पाकटकुलमहोसि। अभिज्ञातस्साति रूपजातिमन्तकुलापदेसेहि पाकटस्स। अगरूति अभारिको । यो हि अम्बटुं आपेतुं न सक्कुणेय्य, तस्स तेन सद्धिं कथासल्लापो गरु भवेय्य । भगवतो पन तादिसानं माणवानं सतेनापि सहस्सेनापि पहं पुट्ठस्स विस्सज्जने दन्धायितत्तं नत्थीति मञमाना – “अगरु खो पना''ति चिन्तयिंसु । विहारोति गन्धकुटिं सन्धाय आहंसु।
अतरमानोति अतुरितो, सणिकं पदप्पमाणट्ठाने पदं निक्खिपन्तो वत्तं कत्वा सुसम्मटुं मुत्तादलसिन्दुवारसन्थरसदिसं वालिकं अविनासेन्तोति अत्थो। आळिन्दन्ति पमुखं । उक्कासित्वाति उक्कासितसई कत्वा । अग्गळन्ति द्वारकवाटं। आकोटेहीति अग्गनखेहि सणिकं कुञ्चिकच्छिद्दसमीपे आकोटेहीति वुत्तं होति । द्वारं किर अतिउपरि अमनुस्सा, अतिहेट्ठा दीघजातिका कोटेन्ति । तथा अनाकोटेत्वा मज्झे छिद्दसमीपे कोटेतब्बन्ति इदं द्वाराकोटनवत्तन्ति दीपेन्ता वदन्ति ।
२६१. विवरि भगवा द्वारन्ति न भगवा उट्ठाय द्वारं विवरि । विवरियतूति पन हत्थं पसारेसि । ततो “भगवा तुम्हेहि अनेकासु कप्पकोटीसु दानं ददमानेहि न सहत्था द्वारविवरणकम्मं कत"न्ति सयमेव द्वारं विवटं। तं पन यस्मा भगवतो मनेन विवटं, तस्मा विवरि भगवा द्वारन्ति वत्तुं वट्टति ।
भगवता सद्धिं सम्मोदिसूति यथा खमनीयादीनि पुच्छन्तो भगवा तेहि, एवं तेपि भगवता सद्धिं समप्पवत्तमोदा अहेसुं । सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमंसु । याय च "कच्चि, भो गोतम, खमनीयं; कच्चि यापनीयं, कच्चि भोतो च गोतमस्स सावकानञ्च अप्पाबाधं, अप्पातकं, लहुट्ठानं, बलं, फासुविहारो''तिआदिकाय कथाय सम्मोदिंसु, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय सुचिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहभावतो सरितब्बभावतो च सारणीयं । सुय्यमानसुखतो सम्मोदनीयं, अनुस्सरियमानसुखतो च सारणीयं । तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयं । एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा परियोसापेत्वा निट्ठपेत्वा एकमन्तं निसीदिंसु।
अम्बट्ठो पन माणवोति सो किर भगवतो रूपसम्पत्तियं चित्तप्पसादमत्तम्पि अकत्वा
204
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org