________________
( ३.२५९ - २६० )
अम्बट्टमाणवकथा
पञ्चसीलधम्मेन । अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदोति एत्थ रागदोसमोहमानदिट्ठिअविज्जादुच्चरितछदनेहि सत्तहि पटिच्छन्ने किलेसन्धकारे लोके तं छदनं विवट्टेत्वा समन्ततो सञ्जातालोको हुत्वा ठितोति विवट्टच्छदो । तत्थ पठमेन पदेन पूजारहता । दुतियेन तस्सा हेतु, यस्मा सम्मासम्बुद्धोति, ततियेन बुद्धत्तहेतुभूता विवट्टच्छदता वृत्ताति वेदितब्बा । अथ वा विवट्टो च विच्छदो चाति विवट्टच्छदो, वट्टरहितो छदनरहितो चाति वृत्तं होति । तेन अरहं वट्टाभावेन सम्मासम्बुद्धो छदनाभावेनाति एवं पुरिमपदद्वयस्सेव हेतुद्वयं वृत्तं होति, दुतियेन वेसारज्जेन चेत्थ पुरिमसिद्धि, पठमेन दुतियसिद्धि, ततियचतुत्थेहि ततियसिद्धि होति । पुरिमञ्च धम्मचक्खु, दुतियं बुद्धचक्खु, ततियं समन्तचक्युं साधेतीति वेदितब्बं । त्वं मन्तानं पटिग्गहेताति इमिना 'स्स मन्तेसु सूरभावं नेति ।
"
२५९. सोपि ताय आचरियकथाय लक्खणेसु विगतसम्मोहो एकोभासजाते विय बुद्धमन्ते सम्पस्समानो एवं भोति आह । तस्सत्थो - 'यथा, भो, त्वं वदसि एवं करिस्सामी 'ति । वळवारथमारुय्हाति वळवायुत्तं रथं अभिरूहित्वा । ब्राह्मणो किर येन रथेन सयं विचरति, तमेव रथं दत्वा माणवं पेसेसि। माणवापि पोक्खरसातिस्सेव अन्तेवासिका । सो किर तेसं- “अम्बट्ठेन सद्धिं गच्छथा "ति स अदासि ।
२०३
यावतिका यानस्स भूमीति यत्तकं सक्का होति यानेन गन्तुं, अयं यानस्स भूमि नाम | याना पच्चोरोहित्वाति अयानभूमिं द्वारकोट्ठकसमीपं गन्त्वा यानतो पटिओरोहित्वा ।
Jain Education International
तेन खो पन समयेनाति यस्मिं समये अम्बट्टो आरामं पाविसि । तस्मिं पन समये, ठितमज्झन्हिकसमये । कस्मा पन तस्मिं समये चङ्कमन्तीति ? पणीतभोजनपच्चयस्स थिनमिद्धस्स विनोदनत्थं, दिवापधानिका वा ते । तादिसानञ्हि पच्छाभत्तं चङ्कमित्वा न्हायित्वा सरीरं उतुं गाहापेत्वा निसज्ज समणधम्मं करोन्तानं चित्तं एकग्गं होति । येन ते भिक्खुति सो किर- " कुहिं समणो गोतमो" ति परिवेणतो परिवेणं अनागन्त्वा " पुच्छित्वाव पविसिस्सामी "ति विलोकेन्तो अरञ्ञहत्थी विय महाचङ्कमे चङ्कममाने पंसुकूलिके भिक्खू दिस्वा तेसं सन्तिकं अगमासि । तं सन्धाय येन ते भिक्खूति आदि वृत्तं । दस्सनायाति दट्टु, पस्सितुकामा हुत्वाति अत्थो ।
२६०. अभिञातकोलञोति पाकटकुलजो । तदा किर जम्बुदीपे अम्बट्ठकुलं नाम
203
For Private & Personal Use Only
www.jainelibrary.org