________________
१६८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२१५-२१५)
“तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं । परिस्सावनेन अद्रुते, युत्तयोगस्स भिक्खुनो''ति ।।
ते सब्बे कायपरिहारिकापि होन्ति कुच्छिपरिहारिकापि । कथं ? तिचीवरं ताव निवासेत्वा च पारुपित्वा च विचरणकाले कायं परिहरति, पोसेतीति कायपरिहारिकं होति । चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले खादितब्बफलाफलगहणकाले च कुच्छिं परिहरति; पोसेतीति कुच्छिपरिहारिकं होति ।
पत्तोपि तेन उदकं उद्धरित्वा न्हानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति । आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको ।
वासिपि ताय दन्तकठ्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति । उच्छुछेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका ।
सूचिपि चीवरसिब्बनकाले कायपरिहारिका होति । पूर्व वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका।
कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकं । उच्छुआदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकं ।
परिस्सावनं तेन उदकं परिस्सावेत्वा न्हानकाले, सेनासनपरिभण्डकरणकाले च कायपरिहारिकं । पानीयं परिस्सावनकाले, तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारियं । अयं ताव अट्ठपरिक्खारिकस्स परिक्खारमत्ता। नवपरिक्खारिकस्स पन सेय्यं पविसन्तस्स तत्रठ्ठकं पच्चत्थरणं वा कुञ्चिका वा वट्टति । दसपरिक्खारिकस्स निसीदनं वा चम्मखण्डं वा वट्टति। एकादसपरिक्खारिकस्स पन कत्तरयट्टि वा तेलनाळिका वा वट्टति । द्वादसपरिक्खारिकस्स छत्तं वा उपाहनं वा वट्टति । एतेसु च अट्ठपरिक्खारिकोव सन्तुट्ठो, इतरे असन्तुट्ठा महिच्छा महाभाराति न वत्तब्बा । एतेपि हि अप्पिच्छाव सन्तुट्ठाव सुभराव सल्लहुकवुत्तिनोव । भगवा पन न यिमं सुत्तं तेसं वसेन कथेसि, अट्ठपरिक्खारिकस्स वसेन कथेसि । सो हि खुद्दकवासिञ्च सूचिञ्च परिस्सावने पक्खिपित्वा पत्तस्स अन्तो ठपेत्वा पत्तं अंसकूटे लग्गेत्वा तिचीवरं कायपटिबद्धं कत्वा
168
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org