________________
(२.२१५-२१५)
सन्तोसकथा
१६७
न दोमनस्सं उप्पादेति; अन्तमसो तिणसन्थारकेनपि यथालद्धेनेव तुस्सति । अयमस्स सेनासने यथालाभसन्तोसो। यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति । अयमस्स सेनासने यथाबलसन्तोसो।
अपरो महापुञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति । सो तानि चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्टोव होति । अयमस्स सेनासने यथासारुप्पसन्तोसो। योपि- "उत्तमसेनासनं नाम पमादट्टानं, तत्थ निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो कामवितक्का पातुभवन्तीति पटिसञ्चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति । सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति । अयम्पिस्स सेनासने यथासारुप्पसन्तोसो।
इध पन भिक्खु भेसज्ज लभति, लूखं वा पणीतं वा, सो यं लभति, तेनेव तुस्सति, अखं न पत्थेति, लभन्तोपि न गण्हति । अयमस्स गिलानपच्चये यथालाभसन्तोसो। यो पन तेलेन अत्थिको फाणितं लभति । सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्जदेव वा परियेसित्वा भेसज्जं करोन्तोपि सन्तुट्ठोव होति । अयमस्स गिलानपच्चये यथाबलसन्तोसो।
अपरो महापुझो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति । सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा तेसं आभतेन येन केनचि यापेन्तोपि सन्तुट्ठोव होति । यो पन एकस्मिं भाजने मुत्तहरीटकं ठपेत्वा एकस्मिं चतुमधुरं - "गण्हाहि, भन्ते, यदिच्छसी''ति वुच्चमानो सचस्स तेसु अञतरेनपि रोगो वूपसम्मति, अथ मुत्तहरीटकं नाम बुद्धादीहि वण्णितन्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीटकेनेव भेसज्जं करोन्तो परमसन्तुट्ठोव होति । अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो।
इमिना पन द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतस्स भिक्खुनो अट्ठ परिक्खारा वट्टन्ति । तीणि चीवरानि, पत्तो, दन्तकठ्ठच्छेदनवासि, एका सूचि, कायबन्धनं परिस्सावनन्ति । वुत्तम्पि चेतं -
167
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org