________________
दीघनिकायो-३
(३.१.३६-३८)
___ 'तं किं मञ्जसि, सुनक्खत्त, यदि एवं सन्ते कतं वा होति उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं, अकतं वाति ? 'अद्धा खो, भन्ते, एवं सन्ते कतं होति उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं, नो अकत'न्ति । ‘एवम्पि खो मं त्वं, मोघपुरिस, उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करोन्तं एवं वदेसि - न हि पन मे, भन्ते, भगवा उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करोतीति । पस्स, मोघपुरिस, यावञ्च ते इदं अपरद्धं'ति । “एवम्पि खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो मया वुच्चमानो अपक्कमेव इमस्मा धम्मविनया, यथा तं आपायिको नेरयिको।
अग्गजपत्तिकथा
३६. “अग्गज्ञञ्चाहं, भग्गव, पजानामि। तञ्च पजानामि, ततो च उत्तरितरं पजानामि, तञ्च पजानं न परामसामि, अपरामसतो च मे पच्चत्त व निब्बुति विदिता, यदभिजानं तथागतो नो अनयं आपज्जति।
३७. “सन्ति, भग्गव, एके समणब्राह्मणा इस्सरकुत्तं ब्रह्मकुत्तं आचरियकं अग्गजं पञपेन्ति । त्याहं उपसङ्कमित्वा एवं वदामि- 'सच्चं किर तुम्हे आयस्मन्तो इस्सरकुत्तं ब्रह्मकुत्तं आचरियकं अग्गजं पञपेथा'ति ? ते च मे एवं पुट्ठा, 'आमो'ति पटिजानन्ति । त्याहं एवं वदामि – 'कथंविहितकं पन तुम्हे आयस्मन्तो इस्सरकुत्तं ब्रह्मकुत्तं आचरियकं अग्गनं पञपेथा'ति ? ते मया पुट्ठा न सम्पायन्ति, असम्पायन्ता मम व पटिपुच्छन्ति । तेसाहं पुट्ठो ब्याकरोमि -
३८. 'होति खो सो, आवुसो, समयो यं कदाचि करहचि दीघस्स अद्धनो अच्चयेन अयं लोको संवट्टति । संवट्टमाने लोके येभुय्येन सत्ता आभस्सरसंवत्तनिका होन्ति । ते तत्थ होन्ति मनोमया पीतिभक्खा सयंपा अन्तलिक्खचरा सुभट्टायिनो चिरं दीघमद्धानं तिठ्ठन्ति ।
'होति खो सो, आवुसो, समयो यं कदाचि करहचि दीघस्स अद्धनो अच्चयेन अयं लोको विवट्टति । विवट्टमाने लोके सुझं ब्रह्मविमानं पातुभवति । अथ खो अञ्जतरो सत्तो आयुक्खया वा पुञ्जक्खया वा आभस्सरकाया चवित्वा सुझं ब्रह्मविमानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org