SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २३६ दीघनिकायो-३ (३.११.३५८-३५८) छट्ठो हेतु छट्ठो पच्चयो आदिब्रह्मचरियिकाय पञ्चाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति । ___"पुन चपरं, आवुसो, भिक्खु सतिमा होति परमेन सतिनेपक्केन समन्नागतो । चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता। अयं सत्तमो हेतु सत्तमो पच्चयो आदिब्रह्मचरियिकाय पाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति । "पुन चपरं, आवुसो, भिक्खु पञ्चसु उपादानक्खन्धेसु, उदयब्बयानुपस्सी विहरति"इति रूपं इति रूपस्स समुदयो इति रूपस्स अत्थङ्गमोः इति वेदना इति वेदनाय समुदयो इति वेदनाय अत्थङ्गमोः इति सज्ञा इति सञआय समुदयो इति सज्ञाय अत्थङ्गमो इति सङ्घारा इति सङ्घारानं समुदयो इति सङ्घारानं अत्थङ्गमो; इति विज्ञाणं इति विज्ञाणस्स समुदयो इति विज्ञाणस्स अत्थङ्गमो"ति। अयं अट्ठमो हेतु अट्ठमो पच्चयो आदिब्रह्मचरियिकाय पाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति । इमे अट्ठ धम्मा बहुकारा । (ख) “कतमे अट्ठ धम्मा भावेतब्बा ? अरियो अटुङ्गिको मग्गो सेय्यथिदं - सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि । इमे अट्ठ धम्मा भावेतब्बा । (ग) “कतमे अट्ठ धम्मा परिज्ञेय्या ? अट्ठ लोकधम्मा- लाभो च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च, सुखञ्च, दुक्खञ्च । इमे अट्ठ धम्मा परि य्या । (घ) “कतमे अट्ठ धम्मा पहातब्बा? अट्ठ मिच्छत्ता- मिच्छादिट्टि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि | इमे अट्ठ धम्मा पहातब्बा । (ङ) “कतमे अट्ठ धम्मा हानभागिया ? अट्ठ कुसीतवत्थूनि । इधावुसो, भिक्खुना कम्मं कातब्बं होति, तस्स एवं होति – “कम्मं खो मे कातब्बं भविस्सति, कम्मं खो 236 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy