SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ११. दसुत्तरसुतं " पुन चपरं आवुसो, भिक्खुनो रूपे मनसिकरोतो रूपेसु चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति न विमुच्चति । अरूपं खो पनस्स मनसिकरोतो अरूपे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति । तस्स तं चित्तं सुगतं सुभावितं सुवुट्ठितं सुविमुत्तं विसंयुत्तं रूपेहि । ये च रूपपच्चया उप्पज्जन्ति आसवा विघाता परिळाहा, मुत्तो सो तेहि। न सो तं वेदनं वेदेति । इदमक्खातं रूपानं निस्सरणं । (३.११.३५५-३५५) " पुन चपरं आवुसो, भिक्खुनो सक्कायं मनसिकरोतो सक्काये चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति न विमुच्चति । सक्कायनिरोधं खो पनस्स मनसिकरोतो सक्कायनिरोधे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति । तस्स तं चित्तं सुगतं सुभावितं सुवुट्ठितं सुविमुत्तं विसंयुत्तं सक्कायेन । ये च सक्कायपच्चया उप्पज्जन्ति आसवा विघाता परिळाहा, मुत्तो सो तेहि । न सो तं वेदनं वेदेति । इदमक्खातं सक्कायस्स निस्सरणं । इमे पञ्च धम्मा दुप्पटिविज्झा | (ज) “ कतमे पञ्च धम्मा उप्पादेतब्बा ? पञ्च आणिको सम्मासमाधि - "अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको 'ति पच्चत्तंयेव आणं उप्पज्जति । "अयं समाधि अरियो निरामिसोति पच्चत्तञ्ञेव आणं उप्पज्जति । " अयं समाधि अकापुरिससेवितो 'ति पच्चत्तंयेव जाणं उप्पज्जति । " अयं समाधि सन्तो पणीतो पटिप्पस्सद्धलद्धो एकोदिभावाधिगतो, न ससङ्घारनिग्गय्हवारितगतो 'ति पच्चत्तंयेव आणं उप्पज्जति । “सो खो पनाहं इमं समाधिं सतोव समापज्जामि सतो वुट्ठहामी "ति पच्चत्तंयेव आणं उप्पज्जति । इमे पञ्च धम्मा उप्पादेतब्बा । २२५ (झ) “कतमे पञ्च धम्मा अभिज्ञेय्या ? पञ्च विमुत्तायतनानि - इधावुसो, भिक्खुनो सत्था धम्मं देसेति अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी । यथा यथा, आवुसो, भिक्खु सत्था धम्मं देसेति, अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी, तथा तथा सो तस्मिं धम्मे अत्थप्पटिसंवेदी च होति धम्मपटिसंवेदी च । तस्स अत्थप्पटिसंवेदिनो धम्मपटिसंवेदिनो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धका सुखं वेदेति, सुखिनो चित्तं समाधियति । इदं पठमं विमुत्तायतनं । “पुन चपरं आवुसो, भिक्खुनो न हेव खो सत्था धम्मं देसेति अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी, अपि च खो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति । Jain Education International 225 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy