________________
२०२
दीघनिकायो-३
(३.१०.३३४-३३४)
३३४. “अट्ठ कुसीतवत्थूनि। इधावुसो, भिक्खुना कम्मं कातब्बं होति । तस्स एवं होति- “कम्मं खो मे कातब्बं भविस्सति, कम्मं खो पन मे करोन्तस्स कायो किलमिस्सति, हन्दाहं निपज्जामी"ति ! सो निपज्जति न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय । इदं पठमं कुसीतवत्थु ।
“पुन चपरं, आवुसो, भिक्खुना कम्मं कतं होति । तस्स एवं होति- “अहं खो कम्मं अकासिं, कम्मं खो पन मे करोन्तस्स कायो किलन्तो, हन्दाहं निपज्जामी"ति ! सो निपज्जति न वीरियं आरभति...पे०... । इदं दुतियं कुसीतवत्थु ।
___"पुन चपरं, आवुसो, भिक्खुना मग्गो गन्तब्बो होति । तस्स एवं होति -- “मग्गो खो मे गन्तब्बो भविस्सति, मग्गं खो पन मे गच्छन्तस्स कायो किलमिस्सति, हन्दाह निपज्जामी'ति! सो निपज्जति न वीरियं आरभति । इदं ततियं कुसीतवत्थु ।
__ "पुन चपरं, आवुसो, भिक्खुना मग्गो गतो होति । तस्स एवं होति- “अहं खो मग्गं अगमासिं, मग्गं खो पन मे गच्छन्तस्स कायो किलन्तो, हन्दाहं निपज्जामी"ति ! सो निपज्जति न वीरियं आरभति । इदं चतुत्थं कुसीतवत्थु ।
"पुन चपरं, आवुसो, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं । तस्स एवं होति - “अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो किलन्तो अकम्मो , हन्दाहं निपज्जामी''ति ! सो निपज्जति न वीरियं आरभति । इदं पञ्चमं कुसीतवत्थु ।
"पुन चपरं, आवुसो, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स एवं होति - “अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरि, तस्स मे कायो गरुको अकम्मो , मासाचितं मझे, हन्दाहं निपज्जामी''ति ! सो निपज्जति न वीरियं आरभति । इदं छटुं कुसीतवत्थु ।
"पुन चपरं, आवुसो, भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो । तस्स एवं
202
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org