________________
१४२
दीघनिकायो-३
(३.८.२५९-२६३)
वेदितब्बो । सुरामेरय मज्जप्पमादट्ठानानुयोगे सहायो होति, विकाल विसिखा चरियानुयोगे सहायो होति, समज्जाभिचरणे सहायो होति, जूतप्पमादट्ठानानुयोगे सहायो होति । इमेहि खो, गहपतिपुत्त, चतूहि ठानेहि अपायसहायो अमित्तो मित्तपतिरूपको वेदितब्बो"ति ।
२५९. इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था -
“अझदत्थुहरो मित्तो, यो च मित्तो वचीपरो।
अनुप्पियञ्च यो आह, अपायेसु च यो सखा ।। एते अमित्ते चत्तारो, इति विज्ञाय पण्डितो।।
आरका परिवज्जेय्य, मग्गं पटिभयं यथा"ति ।।
सुहदमित्तो २६०. “चत्तारोमे, गहपतिपुत्त, मित्ता सुहदा वेदितब्बा । उपकारो मित्तो सुहदो वेदितब्बो, समानसुखदुक्खो मित्तो सुहदो वेदितब्बो, अत्थक्खायी मित्तो सुहदो वेदितब्बो, अनुकम्पको मित्तो सुहदो वेदितब्बो ।
२६१. “चतूहि खो, गहपतिपुत्त, ठानेहि उपकारो मित्तो सुहदो वेदितब्बो । पमत्तं रक्खति, पमत्तस्स सापतेय्यं रक्खति, भीतस्स सरणं होति, उप्पन्नेसु किच्चकरणीयेसु तद्दिगुणं भोगं अनुप्पदेति । इमेहि खो, गहपतिपुत्त, चतूहि ठानेहि उपकारो मित्तो सुहदो वेदितब्बो।
२६२. "चतूहि खो, गहपतिपुत्त, ठानेहि समानसुखदुक्खो मित्तो सुहदो वेदितब्बो। गुव्हमस्स आचिक्खति, गुय्हमस्स परिगृहति, आपदासु न विजहति, जीवितंपिस्स अत्थाय परिच्चत्तं होति । इमेहि खो, गहपतिपुत्त, चतूहि ठानेहि समानसुखदुक्खो मित्तो सुहदो वेदितब्बो ।
२६३. “चतूहि खो, गहपतिपुत्त, ठानेहि अत्थक्खायी मित्तो सुहदो वेदितब्बो । पापा निवारेति, कल्याणे निवेसेति, अस्सुतं सावेति, सग्गस्स मग्गं आचिक्खति । इमेहि खो, गहपतिपुत्त, चतूहि ठानेहि अत्थक्खायी मित्तो सुहदो वेदितब्बो ।
142
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org