SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ७. लक्खणसुत्तं बहुविविधा गिहीनं अरहानि, पटिलभति दहरो सुसु कुमारो ।। (३.७.२२४-२२५) "इध च महीपतिस्स कामभोगी, गिहिपतिरूपका बहू भवन्ति यदि च जहति सब्बकामभोगं, लभति अनुत्तरं उत्तमधनग्ग "न्ति । । ( १७-१९) सीहपुब्बद्धकायादितिलक्खणं २२४. “यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो बहुजनस्स अत्थकामो अहोसि हितकामो फासुकामो योगक्खेमकामो" किन्तिमे सद्धाय वड्डेय्युं, सीलेन वड्डेय्युं, सुतेन वड्डेय्युं, चागेन वड्डेय्युं, धम्मेन वड्डेय्युं, पञ्ञाय वड्डेय्युं, धनधन वड्डेय्युं, खेत्तवत्थुना वड्डेय्युं, द्विपदचतुप्पदेहि वड्डेय्युं, पुत्तदारेहि वड्ढेय्युं, दासकम्मकरपोरिसेहि वड्डेय्युं, जातीहि वड्ढेय्युं, मित्तेहि वड्डेय्युं, बन्धवेहि वड्डेय्यु 'न्ति । सो तस्स कम्मस्स कटत्ता... पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमानि तीणि महापुरिसलक्खणानि पटिलभति । सीहपुब्बद्धकायो च होति चितन्तरंसो च समवट्टक्खन्धो च । Jain Education International " सो तेहि लक्खणेहि समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती... पे०... । राजा समानो किं लभति ? अपरिहानधम्मो होति, न परिहायति धनधञ्ञेन खेत्तवत्थुना द्विपदचतुष्पदेहि पुत्तदारेहि दासकम्मकरपोरिसेहि जतीहि मित्ह बन्धवेहि, न परिहायति सब्बसम्पत्तिया । राजा समानो इदं लभति... पे०... । बुद्धो समानो किं लभति ? अपरिहानधम्मो होति, न परिहायति सद्धाय सीलेन सुतेन चागेन पञ्ञाय, न परिहायति सब्बसम्पत्तिया । बुद्धो समानो इदं लभति" । एतमत्थं भगवा अवोच । २२५. तत्थेतं वुच्चति - 44 'सद्धाय सीलेन सुतेन बुद्धिया, चागेन धम्मेन बहूहि साधुहि । १२३ 123 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy