SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.५.१५५-१५६) तस्मा लोका'ति। जानाति, भन्ते, भगवा परं पुग्गलं पच्चत्तं योनिसोमनसिकारा- 'अयं पुग्गलो यथानुसिटुं तथा पटिपज्जमानो आसवानं खया अनासवं चेतोविमुत्तिं पञआविमुत्तिं दिवेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सती'ति। एतदानुत्तरियं, भन्ते, अनुसासनविधासु। परपुग्गलविमुत्तित्राणदेसना १५५. "अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्म देसेति परपुग्गलविमुत्तित्राणे। जानाति, भन्ते, भगवा परं पुग्गलं पच्चत्तं योनिसोमनसिकारा- 'अयं पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापनो भविस्सति अविनिपातधम्मो नियतो सम्बोधिपरायणो'ति, जानाति, भन्ते, भगवा परं पुग्गलं पच्चत्तं योनिसोमनसिकारा- 'अयं पुग्गलो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी भविस्सति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सतीति। जानाति, भन्ते, भगवा परं पुग्गलं पच्चत्तं योनिसोमनसिकारा- 'अयं पुग्गलो पञ्चनं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको भविस्सति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका'ति। जानाति, भन्ते, भगवा परं पुग्गलं पच्चत्तं योनिसोमनसिकारा- 'अयं पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पञ्जाविमुत्तिं दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरिस्सती'ति । एतदानुत्तरियं, भन्ते, परपुग्गलविमुत्तित्राणे। सस्सतवाददेसना १५६. “अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्मं देसेति सस्सतवादेसु । तयोमे, भन्ते, सस्सतवादा। "इध, भन्ते, एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय...पे०... तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते अनेकविहितं पुब्बेनिवासं अनुस्सरति । सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्जासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकानिपि जातिसतानि अनेकानिपि जातिसहस्सानि अनेकानिपि जातिसतसहस्सानि, 'अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy