________________
७४
दीघनिकायो-३
(३.५.१४३-१४४)
"किं पन ते, सारिपुत्त, अहं एतरहि अरहं सम्मासम्बुद्धो चेतसा चेतो परिच्च विदितो- एवंसीलो भगवा इतिपि, एवंधम्मो । एवंपञो । एवंविहारी । एवंविमुत्तो भगवा इतिपी' ''ति ? “नो हेतं, भन्ते'।
"एत्थ च हि ते, सारिपुत्त, अतीतानागतपच्चुप्पन्नेसु अरहन्तेसु सम्मासम्बुद्धेसु चेतोपरियाणं नत्थि । अथ किं चरहि ते अयं, सारिपुत्त, उळारा आसभी वाचा भासिता, एकंसो गहितो, सीहनादो नदितो - ‘एवंपसन्नो अहं, भन्ते, भगवति, न चाहु न च भविस्सति न चेतरहि विज्जति अञो समणो वा ब्राह्मणो वा भगवता भिय्योभितरो यदिदं सम्बोधिय'न्ति ?
१४३. “न खो मे, भन्ते, अतीतानागतपच्चुप्पन्नेसु अरहन्तेसु सम्मासम्बुद्धेसु चेतोपरियजाणं अत्थि । अपि च, मे धम्मन्वयो विदितो। सेय्यथापि, भन्ते, रञो पच्चन्तिमं नगरं दळ्हुद्धापं दळ्हपाकारतोरणं एकद्वारं । तत्रस्स दोवारिको पण्डितो ब्यत्तो मेधावी अञातानं निवारेता, आतानं पवेसेता । सो तस्स नगरस्स समन्ता अनुपरियायपथं अनुक्कममानो न पस्सेय्य पाकारसन्धिं वा पाकारविवरं वा अन्तमसो बिळारनिक्खमनमत्तम्पि। तस्स एवमस्स - 'ये खो केचि ओळारिका पाणा इमं नगरं पविसन्ति वा निक्खमन्ति वा, सब्बे ते इमिनाव द्वारेन पविसन्ति वा निक्खमन्ति वा'ति । एवमेव खो मे, भन्ते, धम्मन्वयो विदितो । ये ते, भन्ते, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे चतूसु सतिपट्टानेसु सुप्पतिहितचित्ता, सत्त सम्बोज्झङ्गे यथाभूतं भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुझिं। येपि ते, भन्ते, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे चतूसु सतिपट्टानेसु सुप्पतिहितचित्ता, सत्त सम्बोज्झङ्गे यथाभूतं भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुझिस्सन्ति। भगवापि, भन्ते, एतरहि अरहं सम्मासम्बुद्धो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे चतूसु सतिपट्टानेसु सुप्पतिहितचित्तो सत्त सम्बोज्झने यथाभूतं भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो।
१४४. “इधाहं, भन्ते, येन भगवा तेनुपसङ्कमिं धम्मस्सवनाय । तस्स मे, भन्ते, भगवा धम्म देसेति उत्तरुत्तरं पणीतपणीतं कण्हसुक्कसप्पटिभागं । यथा यथा मे, भन्ते, भगवा धम्म देसेसि उत्तरुत्तरं पणीतपणीतं कण्हसुक्कसप्पटिभागं, तथा तथाहं तस्मिं धम्मे
74
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org