________________
दीघनिकायो-२
(२.१.९२-९२)
अहोसि सब्बेसंयेव खीणासवानं । भगवतो, मारिसा, आनन्दो नाम भिक्खु उपट्ठाको अहोसि अग्गुपट्ठाको । भगवतो, मारिसा, सुद्धोदनो नाम राजा पिता अहोसि । माया नाम देवी माता अहोसि जनेत्ति । कपिलवत्थु नाम नगरं राजधानी अहोसि । भगवतो, मारिसा, एवं अभिनिक्खमनं अहोसि एवं पब्बज्जा एवं पधानं एवं अभिसम्बोधि एवं धम्मचक्कप्पवत्तनं । ते मयं, मारिसा, भगवति ब्रह्मचरियं चरित्वा कामेसु कामच्छन्दं विराजेत्वा इधूपपन्ना'ति ।
९२. “अथ ख्वाहं, भिक्खवे, अविहेहि देवेहि सद्धिं येन अतप्पा देवा तेनुपसङ्कमिं...पे०... अथ ख्वाहं, भिक्खवे, अविहेहि च देवेहि अतप्पेहि च देवेहि सद्धिं येन सुदस्सा देवा तेनुपसङ्कमिं । अथ ख्वाहं, भिक्खवे, अविहेहि च देवेहि अतप्पेहि च देवेहि सुदस्सेहि च देवेहि सद्धिं येन सुदस्सी देवा तेनुपसङ्कमिं । अथ ख्वाहं, भिक्खवे, अविहेहि च देवेहि अतप्पेहि च देवेहि सुदस्सेहि च देवेहि सुदस्सीहि च देवेहि सद्धिं येन अकनिट्ठा देवा तेनुपसङ्कमिं । तस्मिं, भिक्खवे, देवनिकाये अनेकानि देवतासहस्सानि अनेकानि देवतासतसहस्सानि येनाहं तेनुपसङ्कमिंसु, उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अटुंसु ।
एकमन्तं ठिता खो, भिक्खवे, ता देवता मं एतदवोचुं- 'इतो सो, मारिसा, एकनवुतिकप्पे यं विपस्सी भगवा अरहं सम्मासम्बुद्धो लोके उदपादि । विपस्सी, मारिसा, भगवा अरहं सम्मासम्बुद्धो खत्तियो जातिया अहोसि । खत्तियकुले उदपादि । विपस्सी, मारिसा, भगवा अरहं सम्मासम्बुद्धो कोण्डो गोत्तेन अहोसि । विपस्सिस्स, मारिसा, भगवतो अरहतो सम्मासम्बुद्धस्स असीतिवस्ससहस्सानि आयुप्पमाणं अहोसि । विपस्सी, मारिसा, भगवा अरहं सम्मासम्बुद्धो पाटलिया मूले अभिसम्बुद्धो। विपस्सिस्स, मारिसा, भगवतो अरहतो सम्मासम्बुद्धस्स खण्डतिस्सं नाम सावकयुगं अहोसि अग्गं भद्दयुगं । विपस्सिस्स, मारिसा, भगवतो अरहतो सम्मासम्बुद्धस्स तयो सावकानं सन्निपाता अहेसुं । एको सावकानं सन्निपातो अहोसि अट्ठसट्ठिभिक्खुसतसहस्सं | एको सावकानं सन्निपातो अहोसि भिक्खसतसहस्सं । एको सावकानं सन्निपातो अहोसि असीतिभिक्खसहस्सानि । विपस्सिस्स. मारिसा. भगवतो अरहतो सम्मासम्बद्धस्स इमे तयो सावकानं सा अहेसुं सब्बेसंयेव खीणासवानं । विपस्सिस्स, मारिसा, भगवतो अरहतो सम्मासम्बुद्धस्स असोको नाम भिक्खु उपट्ठाको अहोसि अग्गुपट्ठाको । विपस्सिस्स, मारिसा, भगवतो अरहतो सम्मासम्बुद्धस्स बन्धुमा नाम राजा पिता अहोसि बन्धुमती नाम देवी माता
40
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org