________________
(२.६.३१०-३१२)
६. महागोविन्दसुत्तं
१७३
३१०. 'अथ खो, भो, ते छ खत्तिया यथासकेन लाभेन अत्तमना अहेसुं परिपुण्णसङ्कप्पा - 'यं वत नो अहोसि इच्छितं, यं आकसितं, यं अधिप्पेतं, यं अभिपत्थितं, तं नो लद्ध'न्ति ।
'सत्तभू ब्रह्मदत्तो च, वेस्सभू भरतो सह । रेणु द्वे धतरट्ठा च, तदासुं सत्त भारधा'ति ।।
पठमभाणवारो निहितो।
कित्तिसद्दअब्भुग्गमनं
३११. 'अथ खो, भो, ते छ खत्तिया येन महागोविन्दो ब्राह्मणो तेनुपसङ्कमिंसु; उपसङ्कमित्वा महागोविन्दं ब्राह्मणं एतदवोचुं- यथा खो भवं गोविन्दो रेणुस्स रञो सहायो पियो मनापो अप्पटिकूलो। एवमेव खो भवं गोविन्दो अम्हाकम्पि सहायो पियो मनापो अप्पटिकूलो, अनुसासतु नो भवं गोविन्दो; मा नो भवं गोविन्दो अनुसासनिया पच्चब्याहासीति । एवं, भोति खो महागोविन्दो ब्राह्मणो तेसं छन्नं खत्तियानं पच्चस्सोसि । अथ खो, भो, महागोविन्दो ब्राह्मणो सत्त च राजानो खत्तिये मुद्धावसित्ते रज्जे अनुसासि, सत्त च ब्राह्मणमहासाले सत्त च न्हातकसतानि मन्ते वाचेसि ।
३१२. 'अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स अपरेन समयेन एवं कल्याणो कित्तिसद्दो अब्भुग्गच्छि – सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मना साकच्छेति सल्लपति मन्तेतीति । अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स एतदहोसि - मय्ह खो एवं कल्याणो कित्तिसद्दो अब्भुग्गतो - सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मना साकच्छेति सल्लपति मन्तेतीति । न खो पनाहं ब्रह्मानं पस्सामि, न ब्रह्मना साकच्छेमि, न ब्रह्मना सल्लपामि, न ब्रह्मना मन्तेमि। सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं - यो वस्सिके चत्तारो मासे पटिसल्लीयति,
173
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org