________________
११६
दीघनिकायो-२
अहोसि, न मयं सक्खिम्हा भगवन्तं सम्मुखा पटिपुच्छितु' "न्ति । एवं वृत्ते ते भिक्खू तुही असुं । दुतियम्पि खो भगवा...पे०... ततियम्पि खो भगवा भिक्खू आमन्तेसि - "सिया खो पन, भिक्खवे, एकभिक्खुस्सापि कङ्क्षा वा विमति वा बुद्धे वा धम्मेवा सङ्घे वा मग्गे वा पटिपदाय वा, पुच्छथ, भिक्खवे, मा पच्छा विप्पटिसारिनो अहुवत्थ - 'सम्मुखीभूतो नो सत्था अहोसि, न मयं सक्खिम्हा भगवन्तं सम्मुखा पटिपुच्छितु' "न्ति । ततियम्पिखो ते भिक्खू तुम्ही अहेसुं । अथ खो भगवा भिक्खू आमन्तेसि - "सिया खोपन, भिक्खवे, सत्थुगारवेनपि न पुच्छेय्याथ । सहायकोपि, भिक्खवे, सहायकस्स आरोचेतू'ति । एवं वुत्ते ते भिक्खू तुम्ही अहेसुं । अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच – “अच्छरियं, भन्ते, अब्भुतं, भन्ते, एवं पसन्नो अहं, भन्ते, इमस्मिं भिक्खुसङ्घे, ‘नत्थि एकभिक्खुस्सापि कडा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा "ति । पसादा खो त्वं, आनन्द, वदेसि, आणमेव हेत्थ, आनन्द, तथागतस्स। नत्थि इमस्मिं भिक्खुस एकभिक्खुस्सापि कङ्क्षा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा । इमेसञ्हि, आनन्द, पञ्चन्नं भिक्खुतानं यो पच्छिमको भिक्खु, सो सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो 'ति ।
Jain Education International
२१८. अथ खो भगवा भिक्खू आमन्तेसि - “हन्द दानि, भिक्खवे, आमन्तयामि वो, वयधम्मा सङ्घारा अप्पमादेन सम्पादेथा "ति । अयं तथागतस्स पच्छिमा वाचा ।
परिनिब्बुतकथा
२१९. अथ खो भगवा पठमं झानं समापज्जि, पठमज्झाना वुट्ठहित्वा दुतियं झानं समापज्जि, दुतियज्झाना वुट्ठहित्वा ततियं झानं समापज्जि, ततियज्झाना वुट्ठहित्वा चतुथं झानं समापज्जि । चतुत्थज्झाना वुट्ठहित्वा आकासानञ्चायतनं समापज्जि आकासानञ्चायतनसमापत्तिया वुट्ठहित्वा विञ्ञाणञ्चायतनं समापज्जि, विञ्ञाणञ्चायतनसमापत्तिया वुट्ठहित्वा आकिञ्चञ्ञायतनं समापज्जि, आकिञ्चञ्ञायतनसमापत्तिया वुट्ठहित्वा नेवसञ्ञानासञ्ञायतनं समापज्जि, नेवसञ्जनासञ्ञायतनसमापत्तिया हिवा सञ्ञावेदयितनिरोधं समापज्जि ।
अथ खो आयस्मा आनन्दो आयस्मन्तं अनुरुद्धं एतदवोच - " परिनिब्बुतो, भन्ते
(२.३.२१८-२१९)
116
For Private & Personal Use Only
www.jainelibrary.org